पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

utt अथर्वसंहिताभाष्ये तथा तस्मिन्नेव कर्मणि अनेनानुवाकेन त्रपुसमुसलखदिरसर्षपाणाम् अन्यतमस्य समिध आदध्यात् ॥ तथा तस्मिन्नेव कर्मणि खादिरांन् शङ्कन लोहमयान् ताम्रमयान् वा विषमसंख्यान् निखननार्थ रक्षोहणम्" इत्यनुवाकेन अभिमन्त्रयेत । तंतशर्करा अभिमन्त्र्य शयनादौ परिकिरेद् वा ॥ तथा तस्मिन्नेव कर्मणि अनेनानुवाकेन सूत्रोक्तरीत्या यवसक्तून् जुहुयात् ॥ तथा असाध्यग्रहवशीकरणार्थम् अनेनानुवाकेन वीरणतूलसहितम् इ झिंडाज्यं पलाशपर्णपृष्ठभागेन जुहुयात् ॥ तथा गृहादौ ग्रहपिशाचादिसद्भावासद्भावशङ्कायाम् अनेनानुवाकेन स- र्षपेष्मं शरमयं बर्हिश्च अभिमन्त्र्य गृहस्योपरि स्थापयेत् । प्रभाते इमा- बर्हिषोर्विकारे ग्रहास्तित्वं जानीयात् ॥ • तस्मिन्नेव कर्मणि वैश्रवणनमस्कारानन्तरम् अनेनानुवाकेन उदकम् अभिमन्त्य ग्रहगृहीतम् आचामयेत् मोक्षयेद् वा रात्रौ उल्मुकद्वयम् अ- भिमन्य संघर्षयेद् वा ॥ 66 ८ तद् उक्तं कौशिकेन । "चातनानाम् अपनोदनेन व्याख्यातम् । त्रपुस- 'मुसलखदिरताघानाम आदधाति । अयुग्मान् खादिरान् शङ्कन अं- क्ष्यौ नि विध्य[ ५.२९. ४] इति पश्चाद् अग्ने: समं भूमिं निखन- “ति । एवम् [आयस] लोहान् । तप्तशर्कराभिः शयनं राशिपल्यानि परि- 'किरति । अमावास्यायां सकृद्गृहीतान् यवान् अनपहतान् अमतीहार- 'पिष्टान् आभिचारिकं परिस्तीर्य तांष्टोघेध्म आवपति । य आगच्छेत् “तं ब्रूयाच्छणशुल्बेन जिह्वां निर्मृजानः शालायाः क॑न्देति । तथाऽकु- वन्नन । अघे हुवाने । वीरिणतूलमिश्रम् इङ्गिडं प्रपुटेन जुहोति । इध्माबहि: शालायाम आसजति । अपरेयुर्विकृती पिशाचतो रुजति | 66 66 66 66 66 1S' सप्त°. 2 So S 3 $argrar. We with Kausika. 4 S. 5 S सत्वशर्कराभिशयनराशि°. We with Kausike and Darilite GS शयनराशि with the Kesari We with Kausika and Dárila. 7S परिचरत्यमा. We with Kausika. SS' 'यवानननपहिना. We with Kausika. 99 °हारं. We with Kausika. 105' त्वाष्ट्राधेध्म We with Kcnsika. 118 च्छरण°. We with Kansika. 12 S' जुम्हा. We with Kausiku. 13S वस्कंनिति. 14 S' 'कुर्वशघानेनवाने Kausika: कुर्बननाघे- दुवाने. 10SoS and Kausika. 16S पिशाचा आगुरिति for पिशाचतो रुजति.