पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् । तृतीया ॥ · उ॒भोभ॑यावि॒न्नुप॑ हि॒ दंष्ट्र हिंसः शिंशानोवरं परं च । उ॒तान्तरि॑वे॒ परि॑ याह्यग्ने॒ जम्भैः सं धैह्य॒भि या॑तु॒धाना॑न् ॥ ३ ॥ उ॒भा । उ॒भ॒या॒ावि॒न् । उप॑ । धे॒हि॒ | दंष्ट्रौ । हि॒स्रः । शिशा॑नः । अव॑रम् । परम् च । [अ० २. सू० ३.] ४४१ ५९१ उ॒त । अ॒न्तरि॑क्षे । परि॑ । यो॑हि॒ । अ॒ग्ने॒ । जम्भैः । सम् । धे॒हि॒ि । अ॒भि । यातु॒ऽधाना॑न् ॥ ३ ॥ हे उभयाविन् उभयवन् अयं रक्षणीयः अयं हन्तव्यः इत्युभयविधज- नपरिज्ञानवन् । यद्वा अवरं परं चेति वक्ष्यमाणौ अवरपरौ उभयशब्देन उच्येते । तदुभयवन् हिंस्र: हिंसनशीलः शिशान: तीक्ष्णज्वालस्तीक्ष्ण- दन्तो वा अवरम् अस्मत्तो निकृष्टं द्वेष्यं परं च अस्मत्तोधिकं द्वेष्यं च उभा दंष्ट्रौ उभे दंष्ट्रे उप धेहि उम्नहिते कुरु दंष्ट्रान्तवर्तिनौ कुरु | खा- देत्यर्थः ॥ उन अपि च अन्तरिक्षे आकाशे परि याहि संचर | हे अग्ने संचर्य च मम बाधनाय तत्र संचरतो यातुधानान् रक्षःप्रभृतीन जम्भैः दन्तैः अभि सं धेहि अभिसंहितान् संदष्टान् कुरु । यडा यातुधानान् अभि अन्तरिक्षे परि याहि । तान् एव जम्भैः सं धेहि ॥ चतुर्थी ॥ अग्ने॒ त्वच॑ यातु॒धान॑स्य॒ भन्धि द्वि॒स्राशनि॒र्हर॑सा न्वेनम् । म पर्वाणि जातवेदः शृणीहि ऋ॒व्यात् क॑वि॒ष्णुर्वि चि॑िनोत्वेन॒म् ॥ ४ ॥ अग्ने॑ । त्वच॑म् । या॒तु॒ऽधान॑स्य । भि॒न्धि । हि॒स्रा । अ॒शनि॑ः । हर॑सा । ह॒- न्तु । एन॑म् । म । पर्वा॑णि । जा॒न॒ऽवे॒द॒ः । शृणीहि । ऋ॒त्र्य॒ऽअत् । ऋवि॒ष्णुः । वि । चि- नोतु । एनम् ॥ ४ ॥ २P शिशानः We with PJCr. ३ P पाहि. We with P J. P १ K शिशानो एन॑म्. We with PJ. 1S' उच्यते. 2S संचरित्वा for संचर्य.