पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. अथर्वसंहिताभाष्ये 66 अमृतात् अमरणाद् देवाद् आयुष्मतः चिरजीविनः । अग्निरायु- मान्” इति हि श्रुतिः [तै० सं० २.३.१०.३] | तथाविधमाहात्म्य- वतः अग्नेः सकाशात् हे नित्यादिना अपहतप्राण पुरुष ते माणं वन्वे याचे । पुनः कीदृशाद् अमे: । जातवेदसः जातमज्ञात् जातधनाद् वा । हे पुरुष त्वं च यथा न रिष्याः हिंसितो न भवे: । हिंसायाम् । अस्माद् देवादिकात् लेटि आडागमः ४ । मरण: सजू: सह प्रीयमाणश्च असः भवेः । पुरुष रिष अमृतः अ- X अस्तेलेंटि अडा- तत् तादृक् शान्तिकर्म ते त्वदर्थ कृणोमि करोमि । तदु ५७६ गमः । तदेव ते तव समृध्यताम् समृद्धं भवतु ॥ चतुर्थी ॥ शिवे ते॑ स्तां द्यावा॑पृथिवी असंतापे अभिश्रियौँ । शं ते॒ सूर्य आ त॑पतु शं वा वातु ते हृ॒दे । शि॒िवा अ॒भि शि॑रन्तु वापो॑ दि॒व्याः पय॑स्वतीः ॥ १४ ॥ शि॒वे इति॑ । ते॒ । स्ाम् । द्यावा॑पृथि॒वी इति॑ । असंतापे इत्य॑म्ऽापे । अभिऽश्रियौ । 1 । शम् । ते॒ । सूर्य॑ः । आ । त॒पतु । शम् । वात॑ः । वा॒तु । ते । हृदे । शि॒िवाः । अ॒भि । क्षर॒न्तु । वा॒ा। आप॑ः । दि॒व्याः । पय॑स्वतीः ॥ १४ ॥ हे कुमार [ ते ] तव निक्रमणसमये । यहा गोदानादिभिः कर्मभिः संस्क्रियमाण पुरुष । ते तव द्यावापृथिवी द्यावापृथिव्यौ देव्यौ शिवे म- ङ्गले कल्याणकारिण्यौ स्ताम् भवताम् । तथा असंतापे संतापम् अकु- र्वत्यौ स्ताम् । अधिंश्रियौ प्राप्तीके श्रीमदे स्ताम् । तथा सूर्यश्च ते त्वदर्थ शम् सुखं यथा भवति तथा आ तपतु प्रकाशयतु । एवं ते हृदे हृदयाय मनोनुकूलतायै वातः वायुः शम सुखं यथा भवति तथा वातु संचरतु । तथा त्वा त्वां प्रति दिव्याः दिवि भवाः पयस्वतीः बहुभिः पयोभिः स्वाइंशैरुपेता आपः शिवाः सत्य: अभि क्षरन्तु अभि स्रवन्तु ॥ १ P इत्य॑सम्ऽति॒ाप.