पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् | पञ्चमी ॥ शि॒वास्ते॑ स॒न्त्वोष॑धय॒ उत् त्वा॑हार्य॒मव॑रस्या॒ा उत्त॑रां पृथि॒वीम॒भि । तत्रं त्यौ रक्षतां सूर्याचन्द्रमसा॑वुभा ॥ १५ ॥ शि॒वाः । ते॒ । स॒न्तु॒ । ओष॑धयः । उत्। त्वा॒ अ॒ार्षम् । अर्धरस्याः । उ न॑राम् । पृ॒थि॒वीम् । अ॒भि । तत्र॑ । त्वा॒ा । आदि॒त्यौ । रक्षताम् । सूर्याच॒न्द्र॒मसो॑ । उ॒भा ॥ १५ ॥ [अ० १. सू० २.] ४४० ५७९ 66 हे कुमार ते [ तव ] ओषधयः आहारार्थम् उपयुज्यमाना ब्रीह्यादयः शिवा: सुखकरा: सन्तु भवन्तु । त्वा त्वाम् अधरस्याः पृथिव्याः सका- शाद् उत्तरां पृथिवीम अभिलक्ष्य उदाहार्षम उद्धरणम अकार्षम् । पृथि- व्या एकस्या अपि अधरोत्तरभावः अंशभेदेन त्रित्वाद् उपपद्यते । “ति- स्रो सो भूमीर्धारयन् श्रीरुँत धून्” [ ऋ० २.२७.६] “तिस्रो महीरुप- राः " [ऋ०७. ८७. ५ ] इत्यादिमन्त्रेषु त्रित्वस्याम्नानात् । अवममध्यमो- समभेदेन पृथिव्यास्त्रैविध्यम आम्नायते मन्त्रान्तरे । “यदिन्द्रामी अव मस्यां पृथिव्यां मध्यमस्यां परमस्याम् उत स्थ: " इति [ ऋ० १.१०t. ९ ] । अतः अवमस्याः सकाशात् परमाम् पृथिवीम् अभिलक्ष्य उद्धर- णम् अत्र अभिधीयते । तत्र उत्तरस्यां पृथिव्याम हे बालक त्वा त्वाम् आदित्यौ अदितेः पुत्रौ देवौ रक्षताम पालयताम् । कौ तावादित्यौ इ- दर्शयति । उभा उभौ सूर्याचन्द्रमसौ । x “देवताइन्डे च” इति आनङ् आदेशः ॥ षष्ठी ॥ यत् ते॒ वास॑ परि॒धानं॒ य नी॒वं कृ॑णु॒षे त्वम् । शि॒वं ते॑ त॒न्वे॒ तत् कृ॑ण्मः स्प॒शेंदणमस्तु ते ॥ १६ ॥ यत् । ते॒ । वास॑ । प॒रु॒ऽधान॑म् । याम् । नी॒वम् । कृ॒णुषे । त्वम् । शि॒िवम् । ते॒ । त॒न्वे । तत् । कृ॒ष्मः | स॒मऽस्प॒र्शे | अक्ष्णम् । अ॒स्तु । ते ॥ १६ ॥ १ So we with all our authorities. See Rw. ●