पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ अथर्वसंहिताभाष्ये अ॒राये॑भ्यः॑ । जि॒घा॒सुऽभ्य॑ः । इ॒मम् । मे॒ । परि॑ । र॒क्षत ॥ २० ॥ (४) 1 हे कुमार वा त्वाम् अहे अहदेवतायै रात्रये रात्रिदेवतायै च उभा- भ्यां देवताभ्यां परि दध्मंसि परिदः । रक्षार्थ प्रयच्छामः । उक्त- कालद्वयव्यतिरेकेण कालान्तराभावात् तदुभयाभिमानिदेवतांके रक्षणे सति सर्वदा बालस्य रक्षा भवतीत्यभिप्रायः । परिदानप्रकार उच्यते । अरा- येभ्यः अधनेभ्यो धनापहर्तृभ्यो वा जिघसुभ्यः अदनेच्छावद्भ्यो भक्षकेभ्यः रक्ष: पिशाचादिभ्यः सकाशाद् इमं मे मदीयं बालं परि रक्षत परितः पालयत हे विश्वे देवा: अहि संचरयो रात्रौ संचरयश्च । घत्सुभ्य इति । अदेः “लुङ्सनोर्थस्ऌ " इति धस्लादेशे 'एकाच उप- देशेनुदात्तात्" इति इमतिषेधः । “सस्यार्धधातुके” इति तत्वम् ४ ॥ इत्यष्टमकाण्डे प्रथमेनुवाके चतुर्थं सूक्तम् ॥ 66 “ शतं तेयुतम्” इत्यस्य सूक्तस्य "आ रभस्व" [४.२] इत्यनेन स- .ह उक्तो विनियोगः ॥ गोदानादिषु कर्मसु ब्रीहियवौ "शरदेव मूर्ध्नि दद्यात् । 'शरदे त्वेत्यूनुभ्यः" इति हि सूत्रम [७.९] ॥ 66 तत्र प्रथमा || श॒तं ते॒युत हाय॒नान् द्वे युगे त्रीणि॑ च॒वारि॑ कृण्मः | इ॒न्द्रा॒ामी विश्वे॑ दे॒वास्तेनु॑ मन्यन्तामणीयमानाः ॥ २१ ॥ श॒तम् । ते॒ । अ॒युत॑म् । य॒नान् । वे इति॑ । युगे इति॑ । त्रीणि॑ च॒वारि॑ । कृण्म: 1 "" इत्यभिमन्त्य कुमारस्य इ॒न्द्रा॒म्नी इति॑ । विश्वे॑ । दे॒वाः । ते। अनु॑ म॒न्य॒न्ता॒म् । अह॑णीयमानाः ॥२१॥ हे बालक ते तव शतं हायनान् शतसंख्यांकान् संवत्सरान् । “श- तायुः पुरुषः " [तै॰ ब्रा० १.७. ६.२] इति श्रुतिविहितान् अयुतम् अ युतसंख्याकान् कृण्मः कुर्मः । तथा ते हे युगे । जायापतिलक्षणम् ए- 1S' 'देवताकं. 25' तृतीयं.