पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०२ अर्थर्वसंहिताभाष्ये प॒श्चात् । पु॒रस्ता॑त् । अ॒धरात् । उ॒त । उत्तरात् । क॒विः । काव्ये॑न । परि॑ । पाहि॒ि । अ॒ग्ने॒ । सखा॑ । सखा॑यम् । अ॒जर॑ । ज॒म्णे । अग्ने॑ । मन् । अम॑र्त्यः । त्वम् । नः ॥ २० ॥ (७) हे अग्ने त्वम् अस्मान् पश्चादित्यादिना उक्ताभ्यश्चतसृभ्यो दिग्भ्य: स- काशात् कविः कान्तप्रज्ञः । तत्र[तत्र ] बाधमानान् राक्षसान् जानन्त्रि- त्यर्थः । काव्येन कवेः कर्म काव्यम् तेन कवेस्तव रक्षणव्यापारेण प रि पाहि सर्वतो रक्ष । रक्षकं रक्षणीयं च उभावपि विशिनष्टि । स- खा मैम सखिभूतस्त्वं सखायम् तव सखिभूतं रक्ष | अजर: जरारहितः जरिम्णे अत्यन्तजीर्णाय मह्यम् । रक्षां कुर्विति शेष: । हे अग्ने अम यस्त्वं मयन मरणधर्मणः नः अस्मान् । पाहीत्यन्वयः ॥ इत्यष्टमकाण्डे द्वितीयेनुवाके द्वितीयं सूक्तम् ॥ तदने चक्षुः" इति सूक्तस्य 'रक्षोहणम्" इत्यत्रोक्ता विनियोगा अनुसंधेयाः ॥ 46 अग्निरहितप्रदेशे अग्निदर्शनलक्षणे अद्भुते तच्छान्त्यर्थम् “अग्नी रक्षां- सि” इत्यनया आज्यं जुहुयात् । अथ यत्रैतद् अनम्नावांभासो भव- ति तत्र जुहुयात्" इति प्रक्रम्य सूत्रितम् । “अभी रक्षांसि सेधतीति प्रायश्चितिः” इति [ कौ॰ १३.३४] ॥ सशब्देऽग्नौ तच्छान्त्यर्थम् अनया अग्निम उपतिष्ठेत । अग्नी रक्षां- सि सेधतीति सेधन्तम्" इति तत्र [ कौ० ५.१०] सूत्रम् ॥ अभ्याधाने पावकगुणकाग्नियागम् अनया ब्रह्मा अनुमन्त्रयेत । तद् उक्तं वैताने । “अभी रक्षांसि [.३.२६] अदितिऔँ: [७. ६.१]” इ- ति [वै०२.२] ॥ तत्र प्रथमा ॥ तद॑ने॒ चक्षुः प्रति॑ धेहि रे॒भे श॑फारुजो॒ येन॒ पश्य॑सि यातु॒धाना॑न् । " 1 So S Kansiha: अग्नावभासो.