पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०६ अथर्वसंहिताभाष्ये । । - अ॒ग्निः । रक्ष॑सि । से॒ध॒ति॒ि । शु॒क्रऽशचिः । अम॑र्त्यः । शुचि॑िः । पाव॒कः । ईड्य॑ ॥ २६ ॥ (८ ) अनया सूक्तत्रयोक्तम् अर्थ संगृह्य अभिधत्ते । अयम् अग्निः रक्षांसि सर्वप्रकारेण बाधमानान् नानाप्रकारान् राक्षसान सेधति निवारयति वि नाशयति । अग्निर्विशेष्यते । शुक्रशोचिः दीप्तप्रकाश: । अमर्त्यः मरणधर्म- रहितः । शुचिः शुद्धः । पावकः पावयिता शोधयिता | ईड्य: स्तुत्यः ॥ इत्यष्टमकाण्डे द्वितीयेनुवाके तृतीयं सूक्तम || 'इन्द्रासोमा" इति सूक्तस्य रक्षोहणम्" इत्यनेन [ सह ] उक्ता विनियोगाः ॥ अत्र ऋक्संहिताया बृहद्देवतानुक्रमणी । संवत्सरं तु मण्डूकान ऐन्द्रासोमं परं तु यत् । ऋषिर्ददर्श राक्षोप्नं पुत्रशोकपरिसुतः । हते पुत्रशते क्रुद्धः सौदांसैर्दु:खितस्तदा । इति ॥ तत्र प्रथमा ॥ इन्द्रा॑सोमा तप॑तं॒ रक्ष॑ उज्जतं न्यर्पयतं वृषणा तमो॒वृध॑ः । परा॑ शृणीतम॒चितो॒ न्यषतं ह॒तं नुदेयां नि शिशीतम॒त्तिर्णः ॥ १ ॥ इन्द्रा॑सोमा । तप॑तम् । र । उ॒ञ्जत॑म् । नि । अ॒र्पयतम् । वृषणा । त- मःऽवृधः । परा॑ । शृ॒णी॒न॒म् । अ॒चित॑ः । नि । ओष॑त॒म् । ह॒तम् । नु॒देथा॑म् | नि । शिशीत॒म् । अ॒त्रिण॑ः ॥ १ ॥ हे इन्द्रासोमा इन्द्रासोमौ इन्द्रश्च सोमश्च । इति आनङ् । आमन्त्रितायुदात्त: । चनम् । रक्षांसि तपतम् संतापयतम् । रक्षः । 66 ४ " देवताइन्द्वे च " ॐ जातावेकव- "आमन्त्रितं पू- १ P अ॒र्चित॑: We with PJ Cr. २ P नुथाम्. We with P JCP. 18' मंडूकोन्द्रा. 2S' सौदाश्चेर्दु..