पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् | तपतम् इत्यस्य निघाताभावः । X उज्जतिहिंसाकर्मा । वाक्यादिवान्निधाताभा- वः । हे वृषणा कामानां वर्षितारौ युवां न्यर्पयतम् नीचैर्गमय- नम् । कान् । तमोवृध: तमसि रात्रौ अन्धकारे तमसा मायया वा वर्धमानान् । एवम् अचितः अचितान् अज्ञानिनो राक्षसान् परा शू- णीतम् पराङ्मुखं हिंस्तम् । तथा न्योषतम् नितरां दहतम् । ष दाहे । तथा अत्रिणः भक्षकान् राक्षसान् हतम् । तथा नु- देथाम् हतांस्तान् अस्मत्तः प्रेरयेथाम् । XX तिङः परत्वात् निघाता- भावः । एवं नि शिशीतम् नितरां तनूकुरुतम् ॥ द्वितीया ॥ [अ० २. सू° ४.] ४४२ र्वम्" इत्यविद्यमानत्वात् उज्जतम् हिंस्तम् । ६०७ तथा इन्द्रा॑सोमा सम॒घशँसम॒भ्य॑धं तर्पुर्ययस्तु च॒रुर॑ग्नि॒िमाँ इ॑व । ब्रह्म॒वषे॑ ऋ॒व्यादे॑ घृ॒ोरच॑क्षसे द्वेषो॑ धत्तमनवा॒यं क॑म॒दिने॑ ॥ २ ॥ इन्द्रा॑सोमा | सम् । अ॒घशं॑सम् । अ॒भि । अ॒घम् । तपु॑ः । य॒य॒स्तु॒ । च॒रुः । अग्निमान्ऽइ॑व । ब्रह्म॒ऽद्विषै । ऋ॒व्य॒ऽअदे॑ । घा॒ोरऽव॑से । द्वेष॑ः । धत्तम् । अनवायम् । कि- मीदने॑ ॥ २ ॥ भ- हे इन्द्रासोमौ अघशंसम् अघस्य अनर्थस्य शंसितारम् अघम पा- पिनं सम्यग् अभि । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ४ । वतम् इति शेषः । तिरस्कुरुतम् इत्यर्थः । स राक्षसः तपुः तापं ययस्तु गच्छतु । चरु: ओदनः । कीदृशः । अग्निमान् इव अग्निसंयुक्त इव । अग्नौ क्षिप्तश्चरुरिव तापं प्राप्नोतु । किं च युवां ब्रह्मविषे ब्राह्मणद्वेष्ट्रे ऋ- ब्यादे मांसाशनाय घोरचक्षसे भयंकरदर्शनाय किमीदिने किम इदानीम् इति वा किम् इदं किन इदम् इति चरते वा राक्षसाय । यास्केन उ कोयम् अर्थ: [ नि० ६.१९ | | तादृशाय द्वेष: अमीतिम् अनवायम् अ- ₹ ABÊDR SCS, ३ for १. / We witli KK V. २P : We with PJCP. 1S' अचिता for अचितः.