पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू० ४.] ४४२ अष्टमं काण्डम. | ६०९ हे इन्द्रासोमौ दिवः अन्तरिक्षाद् धुलोकाद् वा वधम् हननसाधन॑म् आयुधं सम एकधैवं वर्तयतम् । तथा पृथिव्याः सकाशादपि सं वर्तय तम । किमर्थम् । अघशंसाय अघं शंसतीति अघशंसो राक्षसः तदर्थं त द्वधार्थम् । कीदृशं वधम् । तर्हणम् हिंसकम् । तद् वज्रम् उत्तक्षतम् उत्तेजनं तीक्ष्णं कुरुतम् । स्वर्यम् स्वरणार्हम् आयुधम् । पर्वतेभ्यः मेघेभ्यः सकाशाद् येन वज्रेण वधशब्दवाच्येन वावृधानम् वर्धमानं रक्षः राक्षसं निजूर्वथ: हथः ॥ पञ्चमी ॥ इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पये॑ग्नित॒प्तेभि॑यु॒वमश्म॑ह॒न्मभिः । तपु॑र्वधेभिर॒जरे॑भिर॒त्रिण॒ो नि पशा॑ने विध्यते॒ यन्तु॑ निस्व॒रम् ॥ ५ ॥ इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒वः । परि॑ । अ॒ग्नि॒ऽन॒प्तेभि॑ः । यु॒वम् । अश्म॑ह॒- न्मऽभिः । । तपु॑ःऽवधेभिः । अ॒जरे॑भिः । अ॒त्तिर्णः । नि । पशा॑ने । वि॒ध्यत॒म् । यन्तु॑ ।. निऽस्वरम् ॥ ५ ॥ हे इन्द्रासोमौ युवम् युवां वर्तयतम् इतस्ततः प्रेरयतम् । सामर्थ्याद् आयुधानीति गम्यते । कस्मिन् देशे । दिवस्परि द्युलोकस्य अन्तरिक्षस्य परितः । किंच अग्निततेभिः अग्निना संततै: अश्महन्मभिः अश्मा अ- यःसार : अयःसारमयैर्हननसाधने: तपुर्वधेभिः संतापकैरायुधैः । पुनः की- दृशैः । अजरेभिः जरारहितैर्हढै; अत्रिणः भक्षकान असुरान् पर्शाने पा स्थिप्रदेशे नि विध्यतम् । ते च निःस्वरम निःस्वनं निःशब्दं यथा भवति तथा यन्तु गच्छन्तु | म्रियन्ताम् इत्यर्थः ॥ षष्ठी ॥ इन्द्रा॑सोमा॒ परि॑ वन वि॒िश्वत॑ इ॒यं म॒तिः कक्ष्याश्वे॑व वा॒जिना॑ । यां वा॒ होत्रा॑ परिहि॒नोमे॑ मे॒धये॒मा ब्रह्मणि नृप इव जिन्वतम् ॥ ६ ॥ KK V नृपती॑व No also bayana's text in S. We with ABÉDRB C.. 1$' 'साधनयुधाम् for 'सा' (नम्. 28' वर्धयमानं. १ ७७