पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१० अपर्वसंहिताभाष्ये इन्द्रा॑सोमा । परि॑ । वा॒म् । भूतु । वि॒श्वत॑ः । इ॒यम् । म॒तिः । कक्ष्या । अ- वा॑व । वा॒जिना॑ । याम । वा॒म् । होत्रा॑म् । प॒रि॒ऽहि॒नोमि॑ । मे॒धया॑ । इ॒मा । ब्रह्म॑णि । नृ॒प इ॒वेति॑ नृ॒परि॑ऽइव॑ । जि॒न्व॒तम् ॥ ६ ॥ हे इन्द्रासोमौ वाम युवाम् इयम् अस्माभिः कृता मतिः मन्यत इति मतिः स्तुतिः विश्वतः सर्वतः परि भूतु परिगृह्णातु | विषयीकरोत्वित्यर्थः । तत्र दृष्टान्तः । कक्ष्या कक्षबन्धनसाधनभूता रज्जुः वाजिना वाजिनौ ब लवन्तौ अश्वेव अश्वाविव । तौ यथा रज्जुर्गृह्णाति तद्वत् । मतिं विशिन- ष्टि | यां होत्राम् आह्वानाही मेधया धारणयुक्तया बुद्ध्या वाम युवाभ्यां युवयोरर्थाय परिहिनोमि प्रेरयामि ॥ इदानीम् अवयवश आह । इमा इमानि ब्रह्माणि मन्त्रान् नृपतीव राजानाविव तौ यथा बन्दिकृतवा- क्यानि श्रुत्वा मीणयतस्तद्वत् जिन्वतम् मीणयतम् ॥ । सप्तमी । प्रति॑ स्मरेषां तु॒जय॑नि॒रेवैतं दु॒हो र॒क्षसो भनुराव॑तः । इन्द्रा॑सोमा दु॒ष्कृ॑ते॒ मा सुगं भूद् यो मा॑ क॒दा चि॑भि॒दास॑ति द्रुद्दुः ॥ ७ ॥ प्रति॑ । स्मै॑रे॒था॒म् । तु॒जय॑त॒ऽभिः । एवैः । ह॒तम् । दु॒हः । र॒क्षस॑ः । भ॒ङ्गुरऽव॑तः । इन्द्रा॑सोमा । दु॒ऽकृते॑ । मा । सु॒ऽगम् । भूत् । यः । मा । कदा | चित् । अ॒भि॒ऽदास॑ति । दु॒हुः ॥ ७ ॥ हे इन्द्रासोमौ युवां तुजयद्भिः बलवद्भिः एवैः गमनसाधनैरश्वैः प्रति स्मरेथाम् । स्मृतिरंत्र आगमनपर्यन्तव्यापारा । प्रतिगच्छतम् इत्यर्थः । आगत्य च द्रुहः द्रोहकारिणो भङ्गुरावत: भञ्जनशीलान् रक्षस: रा- सान् हतम् हिंस्तम् ॥ किं च हे इन्द्रासोमौ दुष्कृते . दुष्टकारिणे राक्षसा- य सुगम् सुगमनं जीवहमनं सुखं वा मा भूत् । दुष्कृतं विशिनष्टि । १50 PPJ CP. २ ADS दुःकृते. ३ K द्रुहः 4.P स्म॒रेथा॑म्. We with P J CP. IS मंत्रानृपतीव for मन्त्रान् नृपतीव. 2S' स्मृतितत्र.)