पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°३. सू०२६.] १९९
५३
षष्टं काण्डम् ।

यः । नः। पाप्मंन् । न। जहसि । तम् । ॐ इति । वा। हिमः। वयम् ।
पथाम् । अनैं । विऽआवर्तने । अन्यम् । पाप्मा । अनु । पद्यताम् ॥ २ ॥

हे पाप्मन यस्वं नः अस्मान् न जहासि न परित्यजसि । ४ ओ हाक् त्यागे इति धातुः $ । तमु तमेव वा त्वां पयाम चतसृभ्यो दिग्भ्य आगतानां मार्गाणाम् अनुध्यावर्तने यस्मिन् प्रदेशे चतुष्पथल क्षणे अनुमाप्तः परस्परं व्यावर्तन्ते तत्र देशे वयं जहिमः । अनेन अनु- ष्ठितेन कर्मणा बलात् परित्यजार मः । ॐ ‘‘जहातेश्च ”” इति इचम् । पथाम् ” इति । ‘भस्य टेलपः’ इति टिलोपे उदात्तनिवृतिस्वरेण वि भक्तेरुदातत्वम् । अनुव्यावर्तन्तेऽस्मिन्निति अनुव्यावर्तनो देशः । अधिकरणे युट् ह & । तत्र त्यक्तः पाप्मा अन्यम् अस्मद्वेष्यम् अनु पछताम् अ नुप्रविशतु ॥

षष्ठी ।

अन्यत्रास्मन्युच्यतु सहस्राक्षो अमर्यः।
यं दोषम् तमृच्छतु यमं द्विष्मस्तमिर्जहि ॥ ३ ॥
अन्यत्र । अस्मत् । नि। उच्यतु । सहस्रऽअः। अमर्यः ।
यम् । वेषभ। तम् । ऋच्छतु । यम् । ॐ इति।द्विष्मः। तम्। इत्। जहि ॥३॥

अस्मत् अस्मतः अन्यत्र सहस्राक्षः इन्द्रवत् प्रसह्यकारी अमर्यः अम रणधर्मा देवतारूपः पाप्मा न्युच्यतु नितरां गच्छतु । । 8 उच सम- एतदेव वित्रियते । यं शठं वयं द्वेषाम द्विष्मः तम् ऋ- च्छतु पापं गच्छतु । ५ ऋ गतौ । शपि ‘‘पाघ्रा° » इत्यादिना ऋच्छदेशः ॐ । पुनरपि यमेव वयं द्विष्मः तमित् तमेव जहि ना- शय । ॐ र्वेषामेति । द्विषेलोंटि ‘‘आडुत्तमस्य पिच्च” इति आडा यमः । पिछद्भावेन डिचाभावात् लघूपधगुण: x ॥

[ इति तृतीयेनुवाके ] तृतीयं सूक्तम् ॥


१ P ४ प्रष्मन्. ,२P द्वेषम्. We with P J K Cr.