पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् । सप्तमी ॥ म या जिगा॑ति वर्गलेव॒ नक्तमप॑ द्रुह॑स्त॒न्व॑१ गूह॑माना । वत्रम॑न॒न्तमव सा प॑दीष्ट ग्रावा॑णो अन्तु रक्षसे उप॒न्दैः ॥ १७ ॥ 1 प्र । या । जिगा॑तिं । खर्गला॑ऽइव | नक्त॑म् । अप॑ । द्रुहुः । त॒न्वम् । गू- ह॑माना । व॒त्र॑म् । अ॒न॒न्तम् । अव॑ । सा | प॒द॒ष्ट॒ | ग्रावा॑णः । प्र॒न्तु । र॒क्षस॑ । उ॒- प॒ब्दैः ॥ १७ ॥ [अ० २. सू० ४.] ४४२ ६१७ या राक्षसी नतम रात्रौ खर्गलेव उलूकीव मं जिगाति प्रकृष्टं गच्छ- ति अस्मान् हन्तुम् । या च द्रुहुः द्रोहकारिणी राक्षसी तन्वम् स्वकीया तनुं गूहमाना संवृण्वती अप्रकाशयन्ती [उँप] । उपसर्गश्रुतेर्योग्य- क्रियाध्याहारः ४ । उपगच्छति । सा उक्तलक्षणा दुष्टराक्षसी अन- न्तम अन्तरहितम् अनवधिकम् असंख्यातं वा वत्रम् गर्तम् अव अवा- ड्मुखं पदीष्ट पततु । किं च ग्रावाण: सोमम अभिषुण्वन्त: पाषाणा: उ- पदैः स्वकीयैः सोमाभिषवध्वनिभिः रक्षसः राक्षसान् प्रन्तु विनाशयन्तु ॥ अष्टमी ॥ विति॑ष्ठध्वं मरुतो वि॒िक्ष्वच्छत गृभायत र॒क्षः सं पि॑िनष्टन | quो ये भूत्वा पतय॑न्ति नक्तभिर्ये वा रिपो॑ दधिरे दे॒वे अ॑ध्व॒रे ॥ १७ ॥ वि । ति॒िष्ठध्व॒म् । म॒रुतः । वि॒क्षु । इ॒च्छत॑ गृ॒भ॒यत॑ । र॒क्षस॑ । सम् । पि॒- नष्टन । वर्यः । ये । भू॒त्वा । प॒तय॑न्ति । न॒क्तऽभि॑िः । ये । वा॒ । रिप॑ः । द॒धि॒रे । दे॒वे । अध्वरे ॥ १४ ॥ R १B दुह०. २ ABBDSC. 3 for १. Sayam's text: तन्वांगू. We with K KR V. ३P जिगांती. : PP वृत्रिम C चम् corrected into बुबिम्. We with J. fafa. V feat. We with BBKDSR Cs. Sayana's text too is: freeft, and not विश्वि A ४ 1 S' नप्रजिगाति. ७८