पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् | ६१९ [अ॰२, सू°४.] ४४२ । शिशी॑ते । श॒क्रः । पिशू॒नेभ्यः । व॒धम् । नूनम् । सृज॒त् । अ॒शनि॑म् । यातु- मऽभ्य॑ः ॥ २० ॥ (१०) ये । तच्छब्दसमानार्थस्यच्छन्दः । त्ये ते एते उक्तप्रकाराः श्वयातवः श्ववत् खादन्तो यातुधाना: श्वरूपधारिणः वसहिता [ वा ] पतयन्ति ग च्छन्ति । आगत्य च दिप्सवः हिंसेच्छवः सन्तः अदाभ्यम् अहिंस्यम् इन्द्रं दिप्सन्ति जिघांसन्ति । स च शक्रः शक्त इन्द्रः पिशुनेभ्य: राक्षसे- भ्योर्थाय तान् हन्तुं वधम् वज्रं शिशीते निशितं करोति । स एवेन्द्रः यातुमद्भ्यः हिंसावद्भ्यो राक्षसेभ्यो नूनम् निश्चयम अशनिम् वज्रं सृजत् सृजनु सृजति वा ॥ इत्यष्टमकाण्डे द्वितीयेनुवाके पञ्चमं सुतम् ॥ 66 “इन्द्रो यातूनाम्” इति सूक्तस्य "रक्षोहणम्” इत्यनुवाकेन उक्तो वि- नियोगः ॥ तत्र प्रथमा ॥ इन्द्रो॑ यातूनाम॑भवत् पराश॒रो ह॑वि॒र्मची॑नाम॒भ्या॒विवा॑स॒ताम् । अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा वनं पात्रेव भि॒न्दन्न्स॒त ए॑तुं र॒क्षस॑ः ॥ २१ ॥ इन्द्र॑ । य॒तूनाम् । अ॒भवत् । परा॒ऽश॒रः॑ । ह॒वः॒ऽमची॑नाम् । अ॒भि । आ॒ऽ- विवा॑सताम् । अ॒भि । इत् । ऊ॒ इति॑ । श॒क्रः । प॒र॒शुः । यथा॑ । वन॑म् । पात्रा॑ऽइव | भि- न्द॑न् । स॒तः । ए॒तु॒ । र॒क्षस॑ ॥ २१ ॥ इन्द्रो देवः यातूनाम हिंसकानां राक्षसानां पराशर: पराशातयिता प्र- क्षिप्तशरो वा अभवत् भवतु । कीदृशाम् । हविर्मथीनाम् हवींषि देव- तार्थानि पुरोडाशादीनि सतां तथा अभ्याविवासताम् अभिमुखं गच्छ- ताम् । उ अपि च । इति पूरणः । शकः इन्द्रः राक्षसान् हन्तुम् २ADKKSV ऐति We with BBR. ३ P°शरा: We with Þ J CP PP. भवन्. We with J K Cir. PP J ऐत. We with Cr. १ KRV १ for 2. ४ 15 स्वरूप. 2S' स्वसहिताः BS हिंसारह्यो. 1 $ 'विवसताम्.