पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२० अथर्वसंहिताभाष्य अभ्येतु । यथा परशु: कुठारो वनम् वृक्षसमूहं छेतुम् एति । पात्रेव पात्रांणि मृन्मयानीव भिन्दन् यथा लकुट एति । तद्वत् सतः प्राप्तान् रक्षस: राक्षसान् भिन्दन् । र तिरः सत इति प्राप्तस्येति यास्क: [नि० ३.२०]४ । एतु गच्छतु ॥ द्वितीया || उलूकयातुं शुशुलूकंयातुं जहि श्वया॑तुमु॒त कोक॑यातुम् । सुप॒र्णया॑तुमुत गृभ॑यानु॑ ह॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥ २२ ॥ उलूकऽयातुम् । शुशुलूकंऽयातुम् । ज॒हि । श्वऽया॑तुम् उ॒त । कोक॑ऽयातुम् । सुप॒र्णऽया॑तुम् । उ॒त । गृध॑ऽयातुम् । ह॒षदा॑ऽइव । म । मृण॒ रक्ष॑ः ॥ इ॒न्द्र॒ ॥ २२ ॥ हे इन्द्र उलूकयातुम् उलूकैर्यूकैः परिवारैः सह यातयतीति वा उलू- कैर्यातीति वा उलूकयातुः तं जहि विनाशय । तथा शिंशुलूकयातुम् अ- ल्पोलूकाकारेण यान्तम् अल्पोलूकैः उलूकजातिविशेषैर्यान्तं वा जहि । एवं श्वानुम् इत्यादीनि व्याख्येयानि । श्वा प्रसिद्धः । कोकश्चक्रवाकः । सुपर्णो गरुत्मान पक्षिराट् | गृध्रस्तदवान्तरजातीयः । सर्वत्र जहीति संबन्धः । किं बहुना । दृषदा पाषाणेन मृत्पात्रमिव रक्षः नानाकारेण वर्तमानं राक्षसं प्र मृण प्रकर्षेण मारय । अत्र ऋक्संहितावृहद्देवतानुक्रमणिका । उलूकयातुं जोतान् नानारूपान् निशाचरान् । स्त्रीपुंरूपांच जोतान जिघांसून इन्द्र मे जहि । इति ॥ तृतीया ॥ मा नो॑नो॒ रक्षो॒ अ॒भि न॑ यातु॒माव॒दपो॑च्छन्तुं मिथुना ये क॑िम॒दिः । पृथि॒वी नः पार्थि॑वात् पाव॑ह॑सो॒ोन्तरि॑क्षं दि॒व्यात् पा॑व॒स्मान् ॥ २३ ॥ मा । नः॒ । रक्ष॑ः । अ॒भि । न॒द् । यातु॒ऽमाव॑त् । अप॑ । उ॒च्छन्तु । मिथुनाः । ये । किमीदिनः । [१] ADS ध्रुप २AK ॰छतु. . 1S' स्त्रीरूपांच. The clnendation is conjectural.