पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२२ अथर्वसंहिताभाष्ये पञ्चमी ॥ . प्रति चक्ष्व वि च॒क्ष्वेन्द्र॑श्च स्रोम जागृतम् । रोभ्यो व॒धम॑स्य॒तम॒शनि॑ यातुमध्ये ॥ २५ ॥ (११)

प्रति॑ । च॒क्ष्व॒ । वि । च॒क्ष्व॒ । इन्द्र॑ । च॒ । स॒ोम॒ । जा॒ागृतम् । रक्ष॑ऽभ्यः । व॒धम् । अ॒स्य॒तम् । अ॒शनि॑म् । या॒तु॒मत् ऽभ्य॑ ॥ २५ ॥ (११) हे सोम लम् इन्द्रश्च प्रत्येकं हिंसकराक्षसान् प्रति चक्ष्व प्रतिकूलं प्रत्येकं वा पश्य । तथा वि चक्ष्व विविधं विपरीतं वा राक्षसान् प श्य । युवां जागृतम् अस्मद्रक्षाविषये अपनिद्रौ भवतम् । किं च रक्षो- भ्यो यातुमय हिंसावद्भ्यः अशनिम् अशनिलक्षणं वधम् हननसाधनम् आयुधम् अस्यतम् क्षिपतम् ॥ इत्यष्टमकाण्डे द्वितीयेनुवाके षष्ठं सूक्तम ॥ समाप्त द्वितीयोनुवाकः ॥ तृतीयेनुवाके पञ्च सूक्तानि । तत्र “अयं प्रतिसर: ” इति सूक्तइयम् अर्थसूक्तम अभिलषितार्थसिद्ध्यर्थम् । अनेनार्थसूक्तेन दभि मधुनि च त्रि- रात्रं वासितं तिलकमणि संपात्य अभिमन्य बनीयात् । सूत्रितं हि । 'आयमगन्[ ३. ५] अयं प्रतिसरः [५] अयं मे वरण: [१०.३] अ- रातीयो: [१०.६] इति मन्त्रोक्तान [ वासिंतान् ] बभाति " इति [को० ३.२] ॥ 66 . ८८ तथा अस्य सूक्तद्वयस्य कृत्यामतिहरणगणे पाठात शान्त्युदकाभिमन्त्र- होमादौ विनियोगः । सूत्रितं हि । “अयं प्रतिसर: [6. ५] यां कल्प- यन्ति [१०.१] इति महाशान्तिम् आवपते” इति [ कौ० ५.३]। “अ- थ शान्तिकृत्यादूषणैश्चातनैर्मातृनामभिः” इति [शा० क° १६] । “कृ- त्यादूषण एव च । चातनो मातृनामा च इति [नं० क°२३] ॥ ८८ "" तथा " रौद्रीं रोगार्तस्य " [ न० क° १७] इति विहितायां रौयाख्यायां 1S' क्षिप्तम्. 25' omits वासितान् which we supply from Kausika.