पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३२ अथर्वसंहिताभाष्ये असपलम् । नः । अधरात् । असपत्नम् । नः । उत्तरात् । इन्द्र॑ । अ॒स॒प॒नम् । नः॒ । प॒श्चात् । ज्योति॑ः । शूर॒ । पुरः । कृधि॒ ॥१७॥ i हे इन्द्र शूर त्वम् । मणिर्वा इन्द्रशब्देन उच्यते । नः अस्माकम् अधरात् । उत्तरसाहचर्याद् अत्र अधरशब्दो दक्षिणदेशवाची । “पश्चात् पुरस्ताद् अधरात्" इति हि मागुतम् [४.३.२०] | दक्षिणदिग्भागाद् असपत्नम् सपलविघातकम् । ज्योतिरिति संबन्धः । तत् पुरः पुरोदेशे कृधि कुरु । एवम् उत्तरात् पश्चात् इति वाक्यद्वयमपि व्याख्येयम् । अथ वा अधरात् उत्तरतः पश्चात् इति देशत्रयस्य उपादानात् पुरो ज्यो- तिरिति पूर्वदेशो विवक्षितः । अथ वा दिक्कयदेशेभ्योपि असपलम सप- लाभाव पुरोदेशे ज्योतिश्च हे इन्द्र शूर त्वं कृधि कुर्विति व्याख्येयम् ॥ नवमी ॥ वर्म॑ मे द्यावा॑पृथि॒वी वर्माहवर्म सूर्यः । वर्म॑ इन्द्र॑श्च॒ वर्म॑ धा॒ता द॑धातु मे ॥ १७ ॥ वर्म॑ । मे॒ । द्यावा॑पृथि॒वी इति । वर्म॑ । अह॑ः । वर्म॑ । सूर्य॑ः । 1 वर्म॑ । मे॒ । इन्द्र॑ः । च॒ । अ॒ग्निः । च॒ । वर्म॑ । धा॒ता । धातु मे ॥१८॥ - मे मह्यं द्यावापृथिवी द्यावापृथिव्यौ देवते वर्म तनुत्रं धत्ताम् कुरु- ताम् । तथा [ अहः ] अहरभिमानिदेवतापि मे वर्म दधातु । एवं सूर्य- न्द्राग्निधातृवाक्यान्यपि योज्यानि ॥ दशमी ॥ ऐ॒न्द्रा॒नं वर्म॑ बहुलं यदु॒ग्रं विश्वे॑ दे॒वा नाति॒ विध्य॑न्ति॒ सर्वे॑ । तन्मे॑ त॒न्वंत्रात सर्वतो॑ बृहदायु॑ष्मां ज॒रद॑ष्ट॒र्यपानि ॥ १९ ॥ ऐ॒न्द्रा॒ग्नम् । वर्म॑ । ब॒हुलम् । यत् । उ॒ग्रम् । विश्वे॑ । दे॒वाः । न । अ॒त्ति॒ऽवि- ध्य॑न्ति । सर्वे । १ Sayana's text omit-thi मेand rand- वर्म इन्द्रश्च &c. २P पेन्द्रा अनिम्. 15 व्याख्येयोज्यानि.