पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये सीमन्तोन्नयनकर्मणि अनेन अर्थसूक्तेन श्वेतपीतसर्षपान् संपात्य अभि- मतय गर्भिण्या बनीयात् । तथा च सूत्रम् | [ “यो ते मातेति म- न्त्रोकौ बभ्राति" इति ] [ कौ० ४.११] ॥ ० तत्र प्रथमा ॥ यौ मातोन्ममार्ज जताया॑ः पति॒वेद॑नौ । दु॒र्णामा॒ तत्र॒ मा गृ॑धलिंश॑ उ॒त व॒त्सप॑ ॥ १ ॥ यौ । ते । माता । उत्ऽम॒माने॑ । जाताया॑ः । पति॒ऽवेद॑नौ । दु॒ऽनामा॑ । तत्रे । म | गृ॒धत् । अ॒शः॑ । उ॒त । व॒त्सऽप॑ ॥ १ ॥ । हे गर्भिणि जाताया: उत्पन्नाया उत्पत्तिसमनन्तरमेव ते तव माता जनयित्री यो प्रसिद्धौ दुर्नामसुनामाख्यौ दुर्नामवासपाख्यौ वा पतिवेदनौ तवं पत्युर्दु: खवेदनोत्पादकौ परिट्रियमाणौ सन्तौ पतिलम्भकौ वा । दुर्ना- मसुनामानाविति पक्षे सुनामा अनुकूलत्वात् पतिलम्भकः । दुर्नामा तु प्रतिक्रियया पतिलम्भक इति । पक्षान्तरे अलीश इत्येतद् वत्सपविशेष- णम् । उक्तस्वरूपी यो उन्ममार्ज ऊर्ध्वमुखं मार्जनम उन्मार्जनम् तत् कृ- तवती परिहृतवती । पत्युः परिग्रहायेति शेषः । तत्र तयोर्मध्ये दुर्नामा वग्दोषाख्यः मा गृधत् अभिकाङ्क्षां मा करोतु । गृधु अभिकाङ्क्षा- याम | माङि लुङि पुषादित्वाद् अङ् । तथा अलीशः अलयो भ्रमराकारेण वर्तमाना: केचन रोगा: तदभिमानिदेवा वा तेषाम् ईशः स्वामी वत्सपः वत्सानां पाता संवर्तव्याध्यभिमानी देवः । सोपि त्वां मा गृधत् । दुर्नामसुनामानौ यदि यच्छदार्थों तदा उक्तव्यतिरिक्त अलीशोपि त्वां मा गृधत् । उत अपि च वत्सपोपि मा गृधत् इति व्याख्येयम् ॥ द्वितीया ॥ पलालानुपलालो शंकु कोकै मलिम्लुच॑ प॒लीज॑कम् । १ So all ow MSS. and vaidikas, २P मा. ३S शकुं. ४ So all our authorities. 1S' 'सुमनाख्यौ. 2S is uncertain between पतिक्रिया and प्रतिक्रियया. 3S प रिश्राहायेति. 1 S/ त्वग्दोदास्य. S' 'मानि for भानी. 6S यदिछनुदार्थों for यदि यच्छन्दार्थी which is conjeetural.