पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये ६३७ तथा मोप सृपः उपसर्पणम् अन्तः- दम | धुतादित्वाद् अङ्X । प्रवेश मा कार्षीः 1 X गम्ल सृमृ गतौ । माङि लुङि ऌदित्वात् त्रेः अङ्ङ्क । तथा ऊरू अन्तरा र्माव सृपः अवाक् सर्पणं मा कार्षीः । किमर्थम् एवम् इति चेद् उच्यते । अस्यै गर्भिण्यै दुर्नामचा- तनम दुर्नामाख्यस्य दोषस्य विनाशकं बजम् श्वेतसर्षपरूपं भेषजम् औ- षधं कृणोमि करोमि । उत्तरत्र बजं: पिङ्ग इति विशेष्यमाणत्वात् अत्र केवलबजग्रहणेपि श्वेतोभिमतः । श्वेतपीतोभयविधसर्षपाणां गर्भिण्या बन्धनं सूत्र उक्तम् ॥ चतुर्थी ॥ दु॒र्णामा॑ च सु॒नामा॑ च॒ोभा सं॒वृत॑मिच्छतः । अ॒राया॒नप॑ ह॒न्मः सु॒नामा॒ा स्त्रैण॑मिच्छताम् ॥ ४ ॥ दु॒ऽनामा॑ । च॒ । सु॒ऽनामा॑ । च॒ । उ॒भा । स॒म॒ऽवृत॑म् । इ॒च्छतः । अ॒राया॑न् । अप॑ । ह॒न्मः । सु॒ऽनामा॑ । स्त्रैण॑म् | इ॒च्छ॒ताम् ॥ ४ ॥ दुःखेन नमयितुं शक्यो दुर्नामा । सुखेन अल्पप्रयलेन नमयितुं व- शीकर्तुं शक्य: सुनामा । सुभगो दुर्भश्चेत्यर्थः । तौ उभा उभौ संवृ- तम् संवर्तनं सहैव प्राप्ति संचरणं वा इच्छतः । X वृणोतेः संप- दादिलक्षण: किप् । तत्र अरायान् न द्यन्ते रायो येषां ते अ- राया अलक्ष्मीकास्तान दुर्नामप्रभृतीन अप हन्म: विनाशयामः | सु- नामा द्वितीय: स्त्रैणम् स्त्रियां: संबन्ध्यङ्गं स्त्रीसमूहं वा इच्छताम इच्छ-

  • स्त्रीशब्दात् 'स्त्रीपुंसाभ्यां नञ्त्रजौ भवनात्” इति नञ् ।

इच्छताम् इति । इषुमियम । व्यत्ययेन आत्मनेपदम् ४ ॥ 66 29 पञ्चमी । यः कृष्णः केश्यसु॑र स्तम्बज उ॒त तुण्डिकः । अ॒राया॑नस्या मु॒ष्काभ्य॒ भ॑स॒सोप॑ ह॒न्मसि ॥ ५ ॥ १ B अरायनप २ P नार्म. 1 S' अब for माव. 2S' बजेः. 3S विद्यते. 1. S स्त्रियः