पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् । ६३९ यः । कृष्णः । केशी । असु॑रः । स्त॒म्व॒ऽजः । उ॒त । तुण्डिंकः । अ॒राया॑न् । अ॒स्या॑ः । मु॒ष्काभ्या॑म् । भंस॑सः । अप॑ । ह॒न्म॒सि॒ ॥ ५ ॥ [अ० ३. सु° ६.] ४४४ यः प्रसिद्धः कृष्णः कृष्णवर्ण: केशी केशवान् प्रकृष्टकेश: एतन्नामा असुरः । तथा स्तम्बजः स्तम्बे जात असुरः । उत अपि च तुण्डिकः तुण्डं मुखम् । कुत्सितमुख: एतन्नामा असुर: एते सर्वे अरायाः दुर्भ- गास्तान अरायान् अस्या गर्भिण्या: मुष्काभ्याम् । स्त्रीणामपि मुष्कम अ- स्ति । “व्यक्तं पुंसो न तु स्त्रियाः” इति स्मरणात् । मुष्काख्यप्रदेशाभ्यां तत्रापि भंससः कटिसंधिप्रदेशाद् अप हन्मसि अपहन्मः ॥ षष्ठी ॥ अनुजि॒धं म॑मृ॒शन्तं ऋ॒व्याद॑मु॒त रे॑रि॒हम् । अ॒राया॑द्ध॒क॒िष्क॑णो॑ ब॒जः पि॒ङ्गो अ॑नीनशत् ॥ ६ ॥ अनु॒ऽजि॒घम् । प्र॒ऽमृ॒शन्त॑म् । ऋ॒व्य॒ऽअद॑म् उ॒त । रे॒रि॒हम् । 66 अराया॑न् । श्वंऽकिष्किर्णः । बजः । पिङ्गः । अनीनशत् ॥ ६ ॥ [ अनुजिप्रम् ] | अनुजिप्रतीति अनुजिघ: । *घा गन्धोपादाने । 'पाप्राधमाधेहश: शः” इति शः । पाघ्रा० इत्यादिना जिघ्रादे- शः । आघायैव हिंसकम् इत्यर्थः । तथा प्रमृशन्तम् प्रमृश्यैव ह तारं कव्यादम मांसभक्षकम् । उत अपि च रेरिहम लीदैव हन्तारम् । उक्तव्यतिरिक्तान् अन्यान् अरायान् अधनान् अलक्ष्मीकरांचं । अरायविशे- षणं किंष्किण इति । किष्किष् इति शब्दं कुर्वन्तस्तान् । यद्वा । ष्क हिंसायाम इति चुरादौ पठ्यते । नित्यं हिंसकान् पिङ्गः पिश- ङ्गवर्णो बजः सर्षपः अनीनशत् भृशं शितवान् नाशयतु वा । “श्वेतांश्च पीतांश्च सर्षपान संपात्य अभिमन्त्य गर्भिण्या बनीयात्" इति के० ४. ११ ] विनियोगाभिधानाद् अत्र पीतसर्वपाणां विंधानयोग उक्तः ॥ . 29 १ P तुडिकः २P अस्याः, 3 B अ॒रान्स्व°. We with ABDKKRSVC.. AR °कि किणों. ५0 PPJC 1 Sayana's text in S' is: acier faf.oir. 2S' श्वनावपीताश्च. 350 8. ४