पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४० अथर्वसंहिताभाष्ये सप्तमी ॥ यस्त्वा स्वप्ने॑ नि॒पय॑ते॒ भ्राता॑ भू॒त्वा पि॒तेव॑ च । ब॒जस्तान्स॑ह॒तामि॒तः क्लीबरू॑पा॑स्तिरी॒टिन॑ः ॥ ७ ॥ यः । त्वा॒ । स्वप्ने॑ । नि॒ऽपद्य॑ते । भ्राता॑ । भूत्वा । पि॒ताऽइ॑व । च ' बजः । तान् । सह॒ताम् । इ॒तः । क़ीबऽरूपान् । ति॒रीटिन॑ः ॥ ७ ॥ हे गर्मिणि यो राक्षसादिः त्वा त्वां स्वप्ने निद्रावस्थायां भ्राता सहो- त्पन्न इव भूत्वा विश्वासं जनयन् निपद्यते निपतति अभिगच्छति । त- था यश्च पितेव जनक इव तद्रूपधारी भूत्वा स्वप्ने त्वां पद्यते । या तान् इति बहुवचनेन निर्देशात् यः कश्चित् स्वप्ने स्वकीयसहजरूपेण नि- पद्यते यश्च भ्राता भूत्वा यस्तु पितेव भूवेति योज्यम् । भ्रात्रादिरूपेण आगत्य गर्भध्वंसनम् अन्यत्राप्याम्नायते 'यस्त्वा भ्राता पतिर्भूला जारो भूत्वा निपद्यते । प्रजां यस्ते जिघांसति तम् इतो नाशयामसि " इति [ऋ॰१०.१६२. ५ ] | तान् सर्वान् बज: श्वेतसर्षपः सहताम् अभिभ- वतु इतः अस्माद् गर्भिणीसकाशात् । तथा क्लीवरूपान षण्ढरूपं धृत्वा आगतान् तिरीटिन: अन्तर्धानेन अटतश्च । सहताम् इति संबन्धः ॥ अष्टमी ॥ यस्त्वा॑ स्व॒पति॒ सर॑ति॒ यस्त्वा॒ा दिप्स॑ति॒ जान॑तीम् । छायामिव प्र तान्त्सूर्यः परिक्राम॑न्ननीनशत् ॥ ८ ॥ यः । त्वा । स्व॒पम् । सर॑ति । यः । त्वा । दिप्स॑ति । जाग्रतीम् । याऽइ॑व । प्र । तान् । सूर्य॑ः । प॒रि॒ऽक्रम॑न् । अनीनशत् ॥ ४ ॥ हे गर्भिणि त्वा त्वां यः राक्षसादिः स्वपन्तीम् प्रबोधरहितां स्वाप- काले चरति गच्छति । यश्च जाग्रतीम प्रबुद्धां प्रबोधकाले दिप्सति द- म्भिनुम् इच्छति । Xदन्भु दम्भे । ८८ ' सनीवन्तर्ध" इत्यादिना इ . 4 १R स्परति. २P क्रर्मन्. 15 पश्चा.