पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू० ६.] ४४४ अष्टमं काण्डम् । ६४१ ड्विकल्पः । “दन्भ इच्च" इति अचः स्याने इत्त्वम् ४ । अत्र तान् इति बहुवचननिर्देशाद् योयः स्वपन्तीम् योयो जाग्रतीम् इति वीप्सार्थो द्रष्टव्यः । तान् सर्वान् यथा सूर्य: परिक्रामन् आकाशे परिभ्रमन् छा- याम अन्धकार नाशयति तद्वद् अयं सर्षपः सर्वम् अमङ्गलम् आक्रम्य प्रानीनशत प्रकर्षेण विनाशितवान् नाशयतु वा ॥ नवमी ॥ यः कृणोति॑ मृ॒तव॑त्स॒मव॑तो॒कामि॒मां स्त्रिय॑म् । तमो॑षधे त्वं ना॑शयास्याः कमल॑मञ्जिवम् ॥ ९॥ यः । कृ॒णोति॑ । मृ॒तऽव॑त्सम् । अव॑ऽतोकाम् । इ॒माम् । स्त्रिय॑म् । तम् । ओषधे । त्वम् । नाशय॒ । अ॒स्याः । क॒मल॑म् । अ॒ञ्जऽवम् ॥ ९ ॥ यो राक्षसादिः स्त्रियम् इमां गर्भिणीं मृतवत्साम् मृतपुत्रां कृणोति क- रोति । तथा अवतोकाम् अवपन्नगर्भा वा कृणोति तं दुष्टम् हे ओषधे सर्पपरूपे त्वं नाशय । अस्याः कमलम् गर्भधारम अञ्जिवम् अभिव्य- क्तिमत् म्लक्षणोपेतं वा । कुर्विति शेषः ॥ दशमी | ये शाला: परिनृत्य॑न्ति सायं गर्दनादिनः । कुसूल॒ा ये च॑ कुक्षि॒लाः क॑कुभाः क॒रुमा॑ः स्रिंमा॑ः । तानो॑षधे॒ त्वं ग॒न्धेन॑ विषूचना॒ान् वि ना॑शय ॥ १० ॥ (१४) ये । शालो: । परि॑िऽनृत्य॑न्ति । सायम् । गर्भ॒ऽनादिनः॑ । कुसूलः । ये च॒ । कुलाः । कबुभः । करुमा॑ः । त्रिमा॑ । तान् । ओषधे । त्वम् ! गन्धेन॑ । वि॒षूचीना॑न् । वि । नाशय ॥१०॥ (१८) . १DKBKSVCS omit the visarga after कुरुमा. २ SB स्त्रिमः A सृमा॑ः Vie with BDKKRV C.. ३P J प्र॒°, thongh Jonce i fro We with Cr. ४ P क॒कुर्भाः 1S' जेत्यवस्थाने for इति अचः स्थान. 28 सर्वमंगलम् for सर्वम् अमङ्गलम्.