पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४२ अथर्वसंहिताभाष्ये 66 ये पिशाचाः सायं समये गर्दभनादिनः गर्दभवद् आक्रोशन्तः स न्तः । *" कर्तर्युपमाने” इति णिनिः ४ । शाला: परिनृत्यन्ति शालानां गृहाणां परितो नृत्यन्ति । एवं ये च कुसूला: कुसूलाकृत्तयः परिनृत्यन्ति । ये च कुक्षिलाः बृहकुक्षयः । ककुभाः अर्जुनवृक्षवद् भयं- कराकृतयः । एवं खैरुमा माश्च नानाकारैर्ध्वनिभिश्च विशिष्टाः सन्तः शालाया: पॅरितो नृत्यन्ति तान् सर्वान् हे ओषधे गौरसर्षप पीतसर्षप वा त्वं गन्धेन तव परिमलेनैव विषूचीनान् विष्वगञ्चनान् कृत्वा वि नाशय ॥ इत्यष्टमकाण्डे तृतीयेनुवाके तृतीयं सूक्तम || ● 66 'ये कृकन्धा:” इति सूक्तस्य पूर्वसूक्तेन सह उक्तो विनियोगः ॥ तत्र प्रथमा ॥ ये कुकुन्धः कुकुर॑भा॒ाः कृर्शानि॒ बिभ्रति । क्बा इ॑व म॒नृत्य॑न्तो॒ वने॒ ये कुर्वते॒ घोषं तानितो ना॑शयामसि ॥११॥ ये । कु॒कुन्धा॑ः । कुकूरेभाः । कृ॒त्नी॑ । दू॒र्शानि॑ । बिभ्रंति । क्वाऽइ॑व । प्र॒ऽनृत्य॑न्तः । वने॑ । ये । कृ॒र्व॑ते॑ । घोष॑म् । तान् । इ॒तः । नाशयामसि ॥ ११ ॥ ये प्रसिद्धा: कुँकन्धाः एतत्संज्ञका: पिशाचा: । कीदृशाः । कुकूरवाँ: कुकू इत्येवमात्मकेन रवेण युक्ताः कुकुटवड्यानं कुर्वाणा: कृत्यैः हिंसाक- र्मभिः दूष्या॑णि दूषणीयानि हिंसारूपाणि कर्माणि विभ्रति धारयन्ति । क्लीबा इब उन्मत्ता इव प्रनृत्यन्तः हस्तपादशिरआदिचालनं कुर्वन्तो ये च पिशाचा: वने अरण्ये घोषम् शब्दं कुर्वते तान् उभयविधानपि इतः गर्भिण्यादेः सकाशात् नाशयामसि नाशयामः ॥ द्वितीया ॥ 48 ये सूर्य न तिति॑िक्षन्त आतप॑न्तम॒मु॑ दि॒वः । १ No our MSs, and vaidhkar, २P कुकुधः 2S' परिनु for परितो नृ॰. ; S both here and in its text: दूच्यानि. 1 S' boh here and in its text: कुर्वतो. 1 Siyana's test la- खरुमा श्रमाः