पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् । ६४३ अ॒राया॑न् बस्तवा॒सिनो॑ दुर्गन्ध॒लोहि॑तास्थान मक॑कान् नाशयाम- सि ॥ १२ ॥ [अ० ३. सू० ६.] ७४४ ये । सूर्य॑म् । न । तिति॑क्षन्ते । आ॒ऽतप॑न्तम् । अ॒मुम् । दि॒िवः । अ॒राया॑न् । ब॒स्त॒ऽव॒ासिनः । दुःऽगन्धन् । लोहि॑ितऽआस्यान् । मर्ककान् । नाशयामसि ॥ १२ ॥ ये भूतविशेषा दिवः धुलोकाद् आतपन्तम् सर्वतस्तापं कुर्वन्तम् अमुं सूर्य न तितिक्षन्ते न सहन्ते । घूका इव रात्रौ गिरिगुहादौ वा वर्तन्त इत्य- र्थः । तान् अरायान् अश्रीकान् बस्तवासिनः अविचर्मवसनान् दुर्गन्धीन दुष्टेन पुराणकुणपादिसदृशेन गन्धेन उपेतान् लोहितास्यान् सर्वदा नव- मांसभक्षणेन लोहितोपेतमुखान् लोहितवर्णमुखान् वा मककान् । स्कतिर्गत्यर्थः । सलोपश्छान्दसः । कुत्सितगतीन् पिशाचान् । य य-

  • मंकिरलंकारार्थः । नुमभाव: पूर्ववत् ४ । कुंसितालं-

कारान् नाशयामसि नाशयामः ॥ म- तृतीया ॥ य आ॒त्मान॑मतिमा॒त्रमंस॑ आ॒धाय॒ बिभ्रति । स्त्रीणां श्रेणिमोदिन॒ इन्द्र॒ रक्षांसि नाशय ॥ १३ ॥ ये । आ॒त्मान॑म् । अति॒ऽमा॒त्रम् | अं । आ॒ऽधाय॑ । बिभ्रति । । । स्त्रि॒णाम् । श्रणि॒ऽम॒ोदिन॑ । इन्द्र॑ । रक्ष॑सि । ना॒शय ॥ १३ ॥ ये पिशाचा: स्त्रीणाम आत्मानम् शरीरम् । कीदृशम् आत्मानम् । अतिमात्रम् गर्भिणीत्वाद् अतिस्थूलम् अंसे आधाय स्थापयित्वा विभ्रति । अथ वा क्रियाविशेषणम् एतत् । अतिरेलं बिभ्रतीत्यर्थः । अथ वा वस्तु- तः अल्पमपि आत्मानम अतिमात्रम् आकाशस्पम्झिनम अंसे स्वस्कन्धम- देशे आधाय मायाबलेन स्थापयित्वा बिभ्रति सर्वदा धारयन्ति । स्त्रीणां गर्भिणीनां श्रोणितोदिनः कटिप्रदेशं प्रकर्षेण व्यथयतस्तान् रक्षांसि राक्ष- सान् हे इन्द्र नाशय घातय ॥ 18' भकिरलंकारीत्यर्थः. 25 छांसतालंकारान्. BS अंसवस्कंध्रप्रदेश.