पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये चतुर्थी ॥ ये पूर्वे॑ व॒ध्यो॑ यन्ति॒ हस्ते॒ शृङ्गा॑णि॒ बिभ्रतः | आ॒पा॒ाके॒ष्ठाः प्र॑ह॒ासन॑ स्त॒म्बे ये कुर्वते॒ ज्योति॒स्तानि॒तो ना॑शयामसि ॥१४॥ ये । पूर्वै । व॒ध्व॒ः । यदि॑त । हस्ते॑ । शृङ्गाणि । बिभ्रतः । आ॒पा॒ाके॒ऽस्था । प्र॒ऽह॒ासिनः॑ । स्त॒म्बे । ये । कु॒र्वते॑ । ज्योति॑ः । तान् । इ॒तः । नाशयामसि ॥ १४ ॥ ६४४ ये पिशाचा वध्वः वधूनां स्वस्त्रीणां पूर्व पूर्वभाविनः सन्तो यन्ति सस्त्रीका गच्छन्ति । कथंभूताः । हस्ते स्वस्वहस्तेषु शृङ्गाणि विषाणानि [ वादनार्थानि ] पानार्थानि वा बिभ्रतः धारयन्तः । ये च आपाकेष्ठाः आपाकेषु पाकशालासु कुलालगृहेषु वा तिष्ठन्तीति आपाकेष्ठाः । महा- सिनः प्रकृष्टहासयुक्ताः अट्टहासं कुंर्वन्तः । ये च स्तम्बे आर्द्रेषु श्री- ह्यादिस्तम्बेषु गृहस्तम्भेषु वा ज्योतिः अग्निरूपं कुर्वते उत्पादयन्ति तान् • सर्वान् इतः अस्माद् गर्भिण्याद्यावासस्थानात् नाशयामसि नाशयामः ॥ पञ्चमी ॥ येषा॑ प॒श्चात् मप॑दानि पुरः पाणः पु॒रो मुख । खल॒जाः श॑कधूम॒जा उंरु॑ण्डा ये च॑ मट्टाः कुम्भमु॑ष्का अया॒शवः॑ । तान॒स्या ब्र॑ह्मणस्पते प्रतीब॒ोधेन॑ नाशय ॥ १५ ॥ · येषा॑म् । प॒श्चात् । प्र॒ऽप॑दानि । पुरः । पाणः । पुरः । मुख । खलऽजाः । शकधूमऽजाः । उ॑रु॑ण्डाः । ये । च॒ । म॒मठाः । कुम्भऽमु॑- काः । अयशवः॑ । तान् । अस्याः । ब्रह्मणः । पते । प्रति॒िऽबोधे॒न॑ | नाशय ॥ १५ ॥ J २ PP १ ABD R S C. बध्वा We with KKVie witli Süyana ABKK SV C. केस्था: We with BDR. ३ BK R °सिनः. We with ABDŚVC J Craft. ५ABBRB पाणी: We with K K SV C.. vaidikas except A R which omit the f and read उÈडा. 9PJ CP मुखो:. JS स्वस्त्राका. 2S कुर्वते. ६ So all onr MSS. and