पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ३. सू° ६.] ४४४ अष्टमं काण्डम् | ६४५ येषा रक्षःप्रभृतीनां पश्चात् पश्चाहागे मपदानि पादाग्रप्रदेशाः पुरः पुरोभागे पाणी: पार्ष्णयः । ननु पश्चात् प्रपदानि सन्तु मुखान्यपि प चेत् किं वैकृतम् इति तत्राह । पुर: पूर्वस्मिन् देशे मुखा मुखा- नि प्रपदप्रतिकूलानि मुखानि । उक्तविकारान् तान् । तथा ये खलजाः खलो धान्यशोधन प्रदेशस्तत्र जाताः । ये च शकधूमजा: गवाश्वादिपुरी- षपिण्डोत्पन्नाः । ये च ॲरुण्डा: रुण्डरहिता अशिरस्काः । ये च मुँ- मुटा: मुमुट इति शब्दं कुर्वन्तः छिन्नसर्वावयवा इव वर्तमाना वा । कुम्भमुष्काः कुम्भोपमेन मुष्केण उपेताः । अयाशवः अयो वायुः वा- युवद् आशुगामिनः । एवम् उक्तप्रकारा ये सन्ति तान् सर्वान् हे ब- झणस्पते बृहतो वेदराशे स्वामिन् एतन्नामक देव अस्या ओषधेर्नजरूपा- याः प्रतीबोधेन । प्रतीबोधसाधनेन सामर्थ्येनेत्यर्थः । प्रतिनियतेन ज्ञानेन [वा ] । “उपसर्गस्य धज्यमनुष्ये बहुलम्" इति दीर्घः । • ते- न नाशय विनष्टान् कुरु ॥ पर्यस्ता॒ अम॑च॒ङ्कशा अस्त्रे॒णाः स॑न्तु॒ पण्डेगा: । अव॑ भेषज पाय॒ य इ॒मा॑ सं॒विवृ॑त्स॒त्यप॑तिः स्वप॒तिं स्त्रय॑म् ॥ १६ ॥ पर्यस्त॒ऽअक्षाः । अम॑ऽचङ्कशाः । अ॒स्त्रैणाः । स॒न्तु । पण्डेगाः | अव॑ । भेष॒ज॒ । पा॒ाय॒ । यः । इ॒माम् । स॒म्ऽविवृ॑त्सति । अप॑तिः । स्व॒प॒ तिम् । स्त्रिय॑म् ॥ १६ ॥ पर्यस्ताक्षा: इतस्ततो विप्रकीर्णलोचना: मंचङ्कशा: प्रक्षीणोरुमदेशाः । यहा प्रगतमतयः । पन्नगाः पादेन न गच्छन्तः । एवंरूपा मे सन्ति ते अस्त्रैणा: स्त्रीसमूहविरोधिनः स्त्रीरहिताः सन्तु भवन्तु । अथ वा प नगा: सर्पा भवन्तु । किं च हे भेषज सर्षपरूप त्वम् अव पातंय अ- वाड्मुखं विनाशय । कम् । यो राक्षसादिः इमां गर्भिणीं स्त्रियं संवि १ A °क्षा प्रचंकशा changed toक्षा अमंचंकशा. BDRS- क्षा अप्रचंकशा. KK v "क्षा अप्र॑चंकशा. २ Soall oy Ms and vaidikas Sayn reading is decidedly in- ferior. / ३P चङ्काशा:. We with PJCr.