पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०° ३. सू० ६.] ४४४ अष्टमं काण्डम् | ६४७ अष्टमी || संर्षपाख्यौषधिः पदा पादेन मॅविध्य सम्यक् ताडयित्वा प्रां- स्यांत प्रास्यतु । तंत्र दृष्टान्तः । स्थालीम दोहनसाधनं मृत्पात्रं गौरिव दुष्टा गौर्यथा स्पन्दनात पंश्चात्पादयोश्चलनात् । सा यथा पात्रं भिनत्ति तत् । कं प्रति एवम् उच्यत इति तम् आह । यस्ते गर्भम् इति । यो राक्षसादि: हे गर्भिणि ते गर्ने प्रतिमृशात् प्रतिभृशेत् पीडयेत् यथा सजीवो न जायते तथा कुर्याद् वा । अथ वा जातम् उत्पन्नं ते पुत्रं मा- राति मारयेत् । तं पदा प्रविध्येति पूर्वत्रान्वयः । किं च पिङ्गः गौर- सर्षपः तं गर्भघातकं राक्षसम उग्रधन्वा | धन्वतिर्गतिकर्मा । हूर्णगतिः सन् हृदयाविधम् हृदयप्रदेशे विद्धं ताडितं कृणोतु करोतु । अथ वा वेधलिङ्गात् उग्रधन्वशब्दो भयंकरेण धनुषोपेतम् आचष्टे । सर्ष- पस्य औषधस्य देवताभिप्रायेण उग्रधन्वत्वं न विरुध्यते || नवमी ॥ ये अ॒म्नो जा॒तान् मा॒रय॑न्ति॒ सूर्तका अनुशेर॑ते । स्त्रीभगान् पिङ्गो गन्धर्वान् वातो॑ अ॒भ्रमि॑वाजतु ॥ १९ ॥ ये । अ॒म्न । जा॒तान् । मा॒रय॑न्ति । सूर्तिकाः । अनु॒ऽशेर॑ते । स्त्रीऽभ॑गान् । पि॒ङ्गः । गन्धर्वान् । वात॑ः । अ॒भ्रमऽइ॑व । अ॒जतु ॥ १९ ॥ ये रक्षः पिशाचाद्या: अम्नो जातान् अर्धोत्पन्नान गर्भान् मारयन्ति विनाशयन्ति ये च सूतिका: अभिनवप्रसवा अनुशेरते स्वयमपि योषि- पेण शयनं कुर्वन्ति तान् स्त्रीभागान् स्त्रियो गर्भिण्यो भागो येषां ते स्त्रीभागाः स्त्रीग्रहीतॄन गन्धर्वान् रक्षः पिशाचाद्यान् पिङ्ग: गौरसर्षपः वा- तः वायुः अभ्रमिव निरुदकं मेघमिक अजतु निरस्यतु || १ दशमी ॥ परि॑सृष्टं धारय तं माव॑ पाद तत् । PJ भंगान्. 1S' सर्पपाख्योपपदापीडन प्रास्यात् पार्ष्या. 3S पश्चान्पादयोः r peated. पायौपधिः पदा पाइन2 Siyana's text too las