पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४४ अथर्वसंहिताभाष्ये गर्नै न उ॒ग्रौ र॑क्षता॑ भेष॒जौ विभा॒र्यौ ॥ २० ॥ (१५) परि॑ऽसृष्टम् । धा॒रय॒तु । यत् । हि॒तम् । मां । अव॑ पा॒ाद । तत् । । । परिशिष्टम होमादिविनियोगावशिष्टं सर्षपवयं धारयतु न परित्यजनु गर्भिणी स्त्री | धारणस्य अभिप्रायम् आह । यत् यत् पुत्रादिलक्षणं व स्तु हितम् अभिमतं तत् माव पादि अवपन्नं वित्रस्तं मा भूत् । अ- अभिप्रायेण । हे गर्भिणि ते गर्भम् उग्रौ उहूर्णबलौ भे- बजौ भेषजरूपौ श्वेतपीतोभयविधसर्षपौ नीविभार्यौ नीव्यां भर्तव्यो व खाञ्चलेन धार्यो रक्षताम् पालयताम् । “ श्वेतपीतसर्षयौ संपात्य अभि- मन्त्य गर्भिण्या बनीयात्" इति हि अत्र विनियोगः ॥ गर्भ॒म् । ते॒ । उ॒ग्नौ । र॒क्षताम् । भेषजौ । नवि॒ऽभार्यौ ॥ २० ॥ (१५) । इत्यष्टमकाण्डे तृतीयेनुवाके चतुर्थ सूक्तम् || " पवीनसात् ” इति सूक्तस्य "यौ ते माता”[ . ६ ] इत्यनेन स- ह उक्तो विनियोगः ॥ ४ S पवीनसात् पविर्वज्रः । वज्रसदृशनासिकोपेतात् किमीदिन: असुरादे: सकाशात तङ्गल्वात् एतन्नामकाञ्च किमीदिन: सौयकात् विनाशकारिणः सकाशात् उत अपि च नम्नकात् नग्नात् । एतन्नामकेभ्य: असुरेभ्य: स- काशात हे गर्भिणि वा त्वां पिङ्ग पिङ्गवर्ण: सर्षपः परि पातु परितो १R भार्यो. २P मा. ३. We read छार्यका° with ABÈDKRSPPJVC. Cr. कात् पवन॒सात्] [ङ्गुवाईच्छाकात नम्#कात् । प्र॒जायै॒ पत्ये॑ त्वा पि॒ङ्गः परि॑ पातु किमी॒दिः ॥ २१ ॥ पविऽनसात् । तङ्गल्वाति । छांयात् । उ॒त । नग्न॑कात् । प्र॒ऽजाये॑ । पत्ये॑ । त्वा॒ । पि॒ङ्गः । परि॑ पि॒तु । क॒म॒दिन॑ः ॥ २१ ॥ । 1 This does not occur in Kanike, but seenus to refer to the Kesari, यौ ते माते- त्यर्थसूक्तंन श्वेतपीत सर्वपान् संपात्य अभिमन्त्र्य पुण्याहान्ते बनाति IV. 11.