पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५० अथर्वसंहिताभाष्ये नुष्यमांसभक्षणं न प्रचुरम इत्यभिप्रेत्य पृथगभिधानम् | ये च केशवाः प्रकृष्टकेशा: पिशाचविशेषा: गर्भान् मायारूपेण प्रविश्य खादन्ति भक्षय- न्ति तान् त्रिविधानपि इतः अस्मात् गर्भिण्यादेः सकाशात् नाशयामसि नाशयामः ॥ चतुर्थी ॥ ये सूर्या॑त् परि॒सप॑न्ति स्रुषेव॒ श्वशु॑रा॒दधि॑ । ब॒जश्च॒ तेषा॑ पि॒ङ्गश्च॒ हृद्येध नि वि॑िध्यताम् ॥ २४ ॥ ये । सूर्या॑त् । प॒रि॒ऽसप॑न्ति । स्रुषाऽइ॑व । श्वर्शुरात्। अधि॑ि । । वजः । च । तेषम् । पिङ्गः । च । हृद॑ये । अधि । नि। विध्यताम् ॥ २४ ॥ ये पीडयितार: सूर्यात सर्वस्य प्रेरकाद् देवाद् अनुज्ञाताः सन्तः प- रिसर्पन्ति परिगच्छन्ति भूलोकं गच्छन्ति पीडयितुम् । तत्र दृष्टान्तम् आह । स्रुषेव यथा स्नुषा श्वशुरादधि | x अधिः पञ्चम्यर्थानुवा- दी । श्वशुरात स्वपतेर्जनकाद् अनुज्ञाता त्वं पत्युः सकाशं गच्छ इत्येवम् अनुज्ञाता सती तत्समीपं परिसर्पति तद्वत् । तेषां सूर्याद् आ गतानां हृदये हृदयदेशे बजश्च बजः श्वेतसर्षपः स च पिङ्गश्च गौरसर्ष- पश्च । उभयत्र चशब्द: परस्परापेक्षः । अधि नि विध्यताम् अधिष्ठाय ताडयताम् ॥ पञ्चमी ॥ पिङ्ग र जाय॑मानं॒ मा पुम स्त्रियै ऋन् । आण्डादो गर्भान्मा द॑भन बाध॑स्वे॒तः क॑सी॒दिः ॥ २५ ॥ पिङ्गं | रक्षं | जाय॑मानम् । मा । पुमो॑सम् । स्त्रिय॑म् । अ॒न् । आ॒ण्ड॒ऽअद॑ः । गर्भोन् । मा । दु॒र्भ॒न् । बाध॑स्त्र । इ॒तः । क॒िमीदिन॑ः॥२५॥ । हे पिङ्ग गौरसर्षप त्वं जायमानम् उत्पद्यमानं शिशुं रक्ष । जायमा- नम् इति सामान्येन अभिधाय विशेषेणाह । जायमानं पुमांसं जा- B सर्पन्ति सुषे॑षु॒. २ K १ ३ दर्भात.