पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू° ७.] ४४५ अष्टमं काण्डम् | ६५३ यक्ष्मादिसर्वव्याधिभैषज्ये कर्मणि "या बभ्रवः " इत्यर्थसूक्तेन दशत्रुक्षशकलानां लाक्षाहिरण्येन वेष्टित मणि कृत्वा मंपात्य अभिमन्य पुनः सूक्तं जपित्वा भाति । तद् उक्त कौशिकेन । “उत्तमेन शाकलम्” इति [की ४.२] ॥ पालाश: उदु- म्बरः जम्बुः काम्पीलः सक् वदः शिरीषः सत्त्यः वग्ण: बिल्ल जहिद: कुटकः गृथः गलावलः वेतसः शिम्बलः सिपुन: स्पन्दनः अणिका अश्मयोक्तः तुन्युः पूतदारुरिति शान्ता वृक्षाः । एतेषां कतमानामपि दशानां शकलनिमित: शाकलो मणिः ॥ तथा सौत्रामणीयागे अनेन सूक्तेन ओषधीभिः संधीयमानां सुगम् अनुमन्त । तद् उक्तं वैताने। "सप्राशन्या [५.२. ३] या बत्र इत्योषधीभिः सुगं संघीयमानाम्” इति [वं°५.३] ॥ या ब॒भ्रवो॒ो याश्च॑ शु॒क्रा रोहिणीरु॒त पृश्न॑यः । असिक्क्री: कृष्णा ओष॑धीः सर्वा अच्छाव॑दामसि ॥ १ ॥ याः । ब॒भ्रवः॑ः । याः । च॒ । शु॒क्राः । रोहि॑णीः । उ॒त । पृश्न॑यः । असिक्कीः । कृष्णा: | ओष॑धीः । सर्वोः | अच्छऽआवंदामसि ॥ १ ॥ त्राय॑न्तामि॒मं पुरु॑षं यक्ष्मा॑द् दे॒वेषि॑ता॒दधि॑ । यासां॒ द्यौष्पि॒ता पृ॑थि॒वी मा॒ाता स॑मु॒द्रो मूल॑ वी॒रुधः॑ ब॒भूव॑ ॥ २ ॥ त्राय॑न्ताम् । इ॒मम् । पुरु॑षम् । यक्ष्मा॑त् । दे॒वऽप॑षितात् । अधि॑ि । यासा॑म् । द्यौः । पि॒ता । पृथि॒वी | माता । समुद्र । मूल॑म् । वी॒रुवा॑म् । च॒भूव॑ ॥ २ ॥ आपो॒ो अग्र॑ दि॒व्या ओष॑धयः । तास्ते॒ यम॑मे॒न॒स्य॑१ मङ्गा॑दङ्गादनीनशं ॥ ३ ॥ आप॑ः । अन॑म् । दि॒व्याः । ओष॑धयः । ता॑ः । ते॒ । यक्ष्म॑म् । ए॒न॒स्य॒म् । अङ्गत्ऽअङ्गात् । अनीन॒शन् ॥ ३ ॥ प्र॒स्तृ॒णती स्त॒म्बिनी॒रेक॑शु॒ङ्गाः प्रतन्व॒तीरोष॑ध॒रा व॑दामि । अंशु॒मः क॒ाण्डिनी॒र्या विशा॑व॒ ह्वया॑मि ते वी॒रुध वैश्वदे॒वीरु॒ग्राः पुं- रुष॒जीव॑नीः ॥ ४ ॥ प्र॒ऽस्तृण॒तीः । स्त॒म्बिनी॑ः । एक॑ऽशुङ्गाः । प्र॒ऽत॒न्व॒तीः । ओष॑धीः । आ । वामि॒ । अ॑श॒ऽमः । कृ॒ण्डनी॑ः । याः । विऽशखाः । दुर्यामि । ते॒ । वी॒रुधः॑ः । वैश्व॒ऽदे॒वीः'। उ॒नाः । पुरु॒षऽजीव॑नीः ॥ ४ ॥ ३DKV १ AR Dc द्यौः पि॒ता. We with BDKKŚvc.. .२ A has no Kanpat. B मे. नस्या. K मेनस्था१° 'D'SC मेन॒स्य३° We with KRVD AKR Dc 'नीनशं. P अनीन॒शन् | PJ Cr अनीन॒शुम् will BSc. We with P J Cr. ५ABDKK SC- प्रस्तुणतीः स्तु. We with VK Dc. RKK De Cs farartar: g. We with AS V. ८३ 'नीनशम्. Pता । BD ४