पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायाम् यद् वः॒ सह॑ः सहमाना वी॒र्य॑ यच॑ वो॒ बल॑म् । तेने॒मम॒स्माद् यक्ष्मा॒ात् पुरु॑षं मुख॒तौषधीरथ कृणोमि भेष॒जम् ॥ ५ ॥ यत् । ब॒ः । सह॑ । स॒हमा॒ानाः । वीर्यम् । यत् । च॒ । वः॒ः । बल॑म् । तेन॑ । इ॒मम् । अ॒स्मात् । यक्ष्मा॑त् । पुरु॑षम् । मुञ्चत॒ । ओष॑धीः । अथो॒ इति॑ । कृ॒णोमि । भेषजम् ॥ ५ ॥ जीवलां नेघोरिषां जीवन्तीमोष॑धीमहम् । ६५४ अरुन्धतीमुन्नय॑न्तीं पुष्प मधु॑मतीमि॒ह हु॑वे॒स्मा अ॑रि॒ष्टता॑तये ॥ ६ ॥ जीवलाम् । नघऽरि॒षाम् । जीव॒न्तीम् । ओष॑धीम् । अ॒हम् । अ॑रु॒न्ध॒नीम् । उ॒त्ऽनय॑न्तीम् । पु॒ष्पाम् । मधु॑ऽमतीम् । इ॒ह । हुवे । अ॒स्मै । अ॒रि॒ष्ट॒ऽता॑तये ॥ ६ ॥ इ॒हा य॑न्तु प्रचे॑तसो मेदिनी॒र्वच॑सो मम॑ । यथेमं पारया॑मसि पुरु॑षं दुरि॒तादधि ॥ ७ ॥ इ॒ह । आ । य॒न्तु॒ । प्र॒ऽचे॑तसः । मे॒दः । वच॑सः । मम॑ । यथा॑ । इ॒मम् । पा॒रया॑मसि । पुरु॑षम् । दु॒तात् । अधि॑ि ॥ ७ ॥ अर्घासो अपां गर्भो या रोह॑न्ति॒ पुन॑र्णवः । भुवाः स॒हस्र॑नाम्नीर्भेष॒जीः स॒न्त्वाभृ॑ताः ॥ ८ ॥ अ॒ग्नेः । घासः । अ॒पाम् । गर्भैः । याः | रोह॑न्ति । पुन॑ःऽनैवाः । ध्रु॒वाः । स॒हस्र॑ऽनाम्नीः । भेष॒जीः । स॒न्तु॒ । आऽभृ॑ताः ॥ ८ ॥ अवल्बा उ॒दकत्मानं॒ ओष॑धयः । व्यृषन्तु दुरि॒तं क्ष्णशृङ्गः ॥ ९ ॥ अवका॑ऽउल्वाः । उदऽआत्मानः । ओष॑धयः । त्रि । ऋप॒न्तु । दु॒ऽव॒तम् । तीक्ष्ण॒ऽशृङ्ग्यः ॥ ९ ॥ १ ABBDSC- वीर्य We with KKR VDe. २50 ABBDKKR SVD C. But P P J घॠषाम् | Cr नघषाम् | Sec VIII. 2. 6 ३So we with AB BDKKRŚVPÊJ Cr. De C- पुष्यां. ४ पुन॑र्णवः. P पुन॑ःऽनवःt. We with ABBDKKRVDec. PJCr. ५ P भेषेजाः ।. We with PJ Ce. ६ P°शृं- 1. We with PJ CP.