पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू० ७.] ४४५ अष्टमं काण्डम् | उन्मुञ्चन्तीविरुणा उग्रा या वि॑िष॒दूष॑णीः । अथो॑ बलासनाश॑नीः कृत्या॒ादूष॑णीश्च॒ यास्ता इ॒हा य॒न्त्वोष॑धीः॥१०॥ (५५) उ॒त्ऽमु॒ञ्चन्ता॑ः । वि॒ऽव॒रु॒णः । उ॒ग्राः । याः । वि॒ष॒ऽदृष॑णीः । अथो॒ इति॑ । ब॒ल॒ास॒ऽनाश॑नीः । कृ॒त्या॒ऽदूष॑णीः । च॒ । याः । ताः । इ॒ह । आ । यन्तु यन्तु । ओष॑धीः ॥ १० ॥ (१७) अपक्रीताः सहयसीवी॑रुधो या अ॒भिष्ट॑ताः । त्राय॑न्ताम॒स्मिन् ग्रामे॒ गामश्वं॑ पुरु॑षं प॒शुम् ॥ ११ ॥ D अपऽक्रीताः । सहयसीः । वी॒रुधः॑ः । याः । अ॒भिऽस्तु॑ताः । त्राय॑न्ताम् । अस्मिन् । ग्रामे॑ । गाम् । अव॑म् । पुरु॑षम् | प॒शुम् ॥ ११ ॥ मधु॑म॒न्मूलं॒ मधु॑म॒दय॑मासां॒ मधु॑म॒न्मध्ये॑ वी॒रुधः॑ बभूव । मधु॑मत् प॒र्ण मधु॑म॒त् पुष्प॑मासां॒ मध॒ोः संभ॑क्ता अ॒मृत॑स्य भ॒क्षो घृ॒तमन्नं दुहू गोपु॑रोगवम् ॥ १२ ॥ मधु॑ऽमत् । मूल॑म् | मधु॑ऽमत् । अग्र॑म् | आ॒स॒म् । मधु॑ऽमत् । मध्य॑म् | वी॒रुवा॑म् । च॒भुव॒ । मधु॑ऽमत् । पूर्णम् । मधु॑ऽमत् । पुष्प॑म् । आ॒साम् । मधः । सम्ऽभ॑क्ताः । अ॒मृत॑स्य । भक्षः । ' घृ॒तम् । अन्न॑म् । दु॒ह॒ताम् । गोऽपु॑रोगचम् ॥ १२ ॥ । याव॑ती॒ किय॑तीश्वे॒माः पृ॑थि॒व्यामध्योष॑धीः । ता मा॑ सहस्रप॒यो॑ मृ॒त्योमु॑ञ्च॒न्त्व॑ह॑सः ॥ १३ ॥ याव॑तीः । किय॑तीः । च॒ । इ॒माः । पृथि॒व्याम् । अधि॑ि । ओष॑धीः । ताः । मा॒ा । स॒हस्र॑ऽर्प॑र्ण्यः । मृ॒त्योः । मृ॒ञ्च॒न्तु॒ | अ॑ह॑सः ॥ १३ ॥ वैया॑घ्रो म॒णिर्वी॒रुध॒ त्राय॑माणोभशस्ति॒पाः । अमी॑वाः सर्वा रक्षांस्यप॑ ह॒न्वधं दूरम॒स्मत् ॥ १४ ॥ ६५५ DR SV Cs P J CP. १ K K उ॒न्सृ॒श्चत॰. Dc उ॒न्मुंचती॰ corrected to उन्मुंचत.. P°हुंचत: | We with B २P वरुणः ।. ₹ ABBDKKR ŚV C-PJC च॒भूर्व. We with P. De ष॒भूच॑ change to बभूव ४ ABBDKARVDeCs ध्यौषधीः । and PP J Ce have ओषधीः ।. B मु॑श्च॒त्वहसः. We wit). DKKRSD. C.. ६ P J °पर्ण्य: | We with PCP. 3