पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५६ अथर्वसंहितायाम् वैया॑नः । म॒णः । वी॒रुधा॑म् | त्राय॑माणः । अ॒भिशस्तिऽपाः । । अमी॑वाः । सर्वा॑ । रक्ष॑सि । अप॑ । ह॒न्तु॒ । अधि॑ । दु॒रम् । अ॒स्मत् ॥ १४ ॥ स॒हस्ये॑व स्त॒न॒थो॒ोः सं वि॑िजन्ते॒ग्नेरि॑व विजन्त॒ आभृताभ्यः । गवा॑ यक्ष्म॒ पुरु॑षाणां वी॒रुद्वि॒रति॑नु॒तो नृ॒व्य एतु॒ स्रोत्याः ॥ १५ ॥ स॒हस्य॑ऽइव । स्त॒न॒थो॑ः । सम् । वि॒जन्ते॒ । अग्ने॒व । वि॒िजन्ते । आऽभृताभ्यः । गवा॑म् | यक्ष्मः । पुरु॑षाणाम् । वी॒रुत्ऽभिः । अति॑ऽनुत्तः । ना॒व्याः । ए॒तु । स्रोत्याः ॥ १५ ॥ मुमुच॒ाना ओष॑धयो॒ग्नेर्वैश्वान॒रा॒दधि॑ । भूमि तन्व॒तीरि॑त॒ यास राजा॒ वन॒स्पति॑ः ॥ १६ ॥ मु॒म॒च॒ज्ञाः । ओष॑धयः । अ॒ग्नेः । वै॒श्वा॒ान॒रात् । अधि॑ । भूमि॑म् । स॒म्ऽन॒न्व॒तीः । इत॒ । यासा॑म् । राजा॑ । वन॒स्पति॑ः ॥ १६ ॥ या रोह॑न्त्याङ्गिर॒सी: पर्व॑तेषु समेषु च । ता नः पय॑स्वतीः शिवा ओष॑धीः सन्तु शं हृदे ॥ १७ ॥ याः । रोह॑न्ति । आ॒ङ्गर॒सीः । पर्व॑तेषु । स॒मेषु॑ ।। ताः । नः॒ । पय॑स्वतीः । शि॒वाः । ओष॑धीः । स॒न्तु॒ | शम् | हृदे ॥ १७ ॥ यश्वा॒हं वेद॑ वी॒रुधा॒ो याच॒ पश्या॑मि॒ चक्षु॑षा | अज्ञता जानी॒मच॒ या यासु॑ वि॒द्म च॒ संभृ॑तम् ॥ १८ ॥ याः । च॒ । अ॒हम् । वेद॑ । वी॒रुधः॑ः । याः । च॒ । पश्या॑मि । चक्षुषा । अशा॑ताः । जा॒ानी॒मः । च॒ । याः । यासु॑ । वि॒न । च॒ । स॒ऽभृ॑तम् ॥ १८ ॥ सर्वो: सम॒ग्रा ओष॑धीबध॑न्तु॒ वच॑सो॒ मम॑ । यथेम॑ पा॒रया॑मसि॒ पुरु॑षं दुरिताधि ॥ १९ ॥ सर्वा॑ः । स॒म्ऽअ॒ग्राः । ओष॑धीः । बोध॑न्तु । वच॑सः । मत्र॑ । यथा॑ । इ॒मम् । पा॒रया॑मसि । पुरु॑षम् । दु॒ऽव॒तात् । अधि॑ि ॥ १९ ॥ अश्वत्थो दुर्भो वीरुधां सोमो॒ राजा॒मृत॑ ह॒विः | -- १ विजन्ते. We with ABDKKRVDe C.. २R भूमि: ३ BDC सर्वा॑ for सर्वाः.