पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् । [अ० ४. सू° ७.] ४४५ . ब॒हिर्यव॑श्च भेष॒जौ दि॒वस्पु॒त्रावम॑त्यो॑ ॥ २० ॥ (१८) • अ॒श्व॒त्थः । दुर्भः । वी॒रुधा॑म् । सोम॑ः । राजा॑ । अ॒मृत॑म् । ह॒विः । यी॒हिः । यव॑ः । च॒ । भेष॒जौ । दि॒वः । पु॒त्रौ । अम॑त्यो॑ ॥ २० ॥ (१८) उज्जहीध्वे स्त॒नय॑त्यभिऋन्दत्योषधीः । य॒दा वः॑: पृश्निमातरः प॒र्जन्यो॒ो रेत॒साव॑ति ॥ २१ ॥ उत् । जि॒हीध्वे॒ । स्त॒नय॑ति । अभिऽक्रन्द॑ति । ओष॑धीः । य॒दा । वः । पृश्निऽमा॒ातरः । प॒र्जन्य॑ः । रेत॑सा । अव॑ति ॥ २१ ॥ तस्या॒मृत॑स्ये॒मं बलं॒ पुरु॑षं पाययामसि । अथो॑ कृणोमि भेषजं यच्छतोयनः ॥ २२ ॥ तस्य॑ । अ॒मृत॑स्य । इ॒मम् । बल॑म् । पुरु॑षम् । पा॒य॒याम॑सि॒ । अथो॒ इति॑ । कृ॒णोमि॒ । भेष॒जम् । यथा॑ । अस॑त् । श॒तऽयनः ॥ २२ ॥ व॒राहो वे॑द वी॒रुधः॑ नकुलो वे॑द भेष॒जीम् । 1 सर्पा ग॑न्धर्वा या वि॒िदुस्ता अ॒स्मा अव॑से हुवे ॥ २३ ॥ व॒राहः । वे॒दृ । वी॒रुध॑म् । नकुलः । वे॒द् | भेष॒जीम् । स॒र्पाः । ग॒न्ध॒र्वाः । याः । वि॒दुः । ताः । अ॒स्मै । अव॑से । दे॒वे ॥ २३ ॥ या: सु॑प॒र्णा अङ्गिर॒सीदि॒व्या या र॒घतो॑ वि॒दुः । वयो॑सि हंसा या वि॒िदुर्याश्च॒ सर्वे॑ पत॒त्रिण॑ । मृगा या वि॒दुरोष॑धीस्ता अ॒स्मा अव॑से हुवे ॥ २४ ॥ याः । सु॒ऽप॒र्णाः । आ॒ङ्गर॒सः । दि॒व्याः । याः । र॒घट॑ः । वि॒दुः । वयो॑सि । हंसाः । याः । वि॒दुः । याः । च सर्वे । पतत्रिणः । मृ॒गाः । याः । वि॒दुः । ओष॑धीः । ताः । अ॒स्मै॑ । अव॑से । हुवे ॥ २४ ॥ याव॑तीना॒ामोष॑धीनां॒ गावः॑ मा॒नन्त्य॒भ्या याव॑तीनामज॒वय॑ः । ताव॑ती॒स्तु॒भ्य॒मोष॑ध॒ शर्म॑ यच्छ॒न्त्वाभृ॑ताः ॥ २५ ॥ १ P ओष॑धीः ।. We with PJCr. २ B वेदं corrected front वैद. had originally वैद. ६५७ • B B वेद॑. B