पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५४ अथर्वसंहितायाम् याव॑तीनाम् । ओष॑धीनाम् । गाव॑ः । प्र॒ऽअ॒श्नन्ति । अध्याः | याव॑तीनाम् | अजऽअवर्यः । । ताव॑ती । तु॒भ्य॑म् । ओष॑धीः । शर्म॑ । य॒च्छ॒न्तु॒ । आऽभृ॑ताः ॥ २५ ॥ याव॑तीषु मनुष्य भेष॒जं भि॒िषजो॑ वि॒दुः । ताव॑र्वि॒श्वभे॑ष॒जीरा भ॑रामि॒ त्वाम॒भि ॥ २६ ॥ याव॑तीषु । म॑नु॒ष्याः । भेष॒जम् । भि॒षज॑ः । वि॒दुः । ताव॑तीः । विश्वऽभैषजीः । आ । भरामि । त्वाम् | अभि ॥ २६ ॥ पुष्प॑वती: प्र॒सूम॑तीः फुलिरफूला उ॒त । संमातर इव दुहाम॒स्मा अ॑रि॒ष्टता॑तये ॥ २७ ॥ पुष्प॑ऽवतीः । प्र॒सूऽम॑तीः | फूलिनीः | अफलाः । उ॒त । स॑मा॒तर॑ऽइव । दु॒ह॒ाम् । अ॒स्मै॑ । अ॒रि॒ष्ट॒ऽता॑तये ॥ २७ ॥ उत् लोहार्षं पञ्च॑शलादयो दर्शशलादुत। अथो॑ य॒मस्य॒ प॑शा॒ाद् विश्व॑स्माद् देवकिल्व॒षात् ॥ २४ ॥ (१९) उत् । त्वा । अहार्षम् । पञ्च॑ऽशलात् । अथो॒ इति । दर्शऽशलात् । उ॒त । अथो॒ इति॑ । य॒मस्य॑ | पंडीशात् । विश्व॑स्मात् । दे॒वऽकल्पात् ॥ २८ ॥ (१९) इति चतुर्थेनुवाके प्रथमं सूक्तम् ॥ "इन्द्रो मन्धतु" इति अर्वसूक्तम शत्रुक्षयशत्रु भयनाशनशत्रुजयस्वकीलवर्धनकर्मसु विनियोगः । तानि कर्माणि सेनाकर्माणि नाम भवन्ति । तत्र मेनामिसिद्ध्यर्थ “ऐतिरज्जु: "[ २ ] इत्यर्धन अग्निपातदेशे जीर्णा रज्जुम् अवधाय अश्वत्य- बधयोर्नाम पिप्पलकरिमालकयोः काष्ठयोः “इन्द्रो मन्यतु " इति कचा अग्निं मन्यति । धूमं दृष्ट्वा अग्निपदरहितेनार्धन अनुमन्यते । “अग्निं पगदृश्य "[ २ ] इन्यादिनार्धचैन धूमपदहितेन अग्निम् अनुमन्त्रयते । तादृशैभौ सेनाकर्माणि स्युः । तान्येवम् | " " 'इन्द्रो मन्तु" इति सूक्तेन प्रत्यृचम् अश्वत्थममि आदधाति । शत्रुक्षयो भवति ॥ तथा अनेन सूक्तेन प्रत्यूचं करिमालकसमिध आदधाति ॥ तथा अनेन सूक्तेन प्रत्यृचम् एरण्डसमिध आदधाति ॥ तथा अनेन सूक्तेन प्रत्यृचं पलाशसमिध आदधाति । दिर्णिसमिध इति केशवः ॥ तथा अनेन सूक्तन प्रत्यूचं खदिरसमिध आदधाति ॥ तथा अनेन सूक्तेन प्रत्यृचं शरसमिध आधाति ॥ शत्रुभयं न भवति । कर्मविकल्पः ॥ सपत्नक्षयणी समाप्ता ॥ तथा अभ्यातानान्तं कृत्या अनेन सूक्तेन भाङ्गपाशान् संपायभिमन्य सैनाक्रमे वति । सर्वत्र क्रुद्धेनाभिमन्त्रणं पाशादिषु । तत उत्तरतन्त्रम् ॥ १ DR संमातर॑° Cr सम् । मा॒तर॑ : ° originally. २ So we with ABBDKKR Cs+and J. Cr पड़ी. V पडि° Dc पड़ीं° PP पड़िशात् ।. 1. ●