पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् | तथा तन्त्रं कृत्वा अनेन सूक्तेन मौजान् पाशान् संपात्याभिमन्त्र्य सेनाक्रमे पति | तन्त्रं च ॥ तथा अनेन सूक्तेन बाधकदण्डानि आश्वत्थानि कूटान संपायभिमत्र्य सेनाक्रमेषु वपति || तथा अनेन सूक्तेन बाधकदण्डानि भाङ्गानि जालानि संपायभिमन्त्र्य सेनाक्रमे पनि ॥ समाप्तानि जयकर्माणि ॥ [अ० ४. सू°४. t.] ४४६ उत्तेषु सर्वकर्मसु अङ्गभूतानि वक्ष्यमाणानि त्रीणि कर्माणि भवन्ति । "स्वाभ्यः [२४] इति पदद्वयेन स्वमित्रचलवृत्यर्थम् आज्यं जुहोति दक्षिणहम्तेन बाधककाष्ठप्रज्वलितेमी । “दुराहामीभ्य: " [२४] इति पदयेन परथलविनाशार्थ सव्येन ह स्तेन इङ्गिडं जुहोत्युक्ताम | कर्मानेरुत्तरस्मिन् देशे रक्तपिप्पलशाखां भृम्युदो ऊर्जा कृत्या नीललोहितवर्णाभ्यां सूत्राभ्यां सर्वो वेटयित्वा "नीललोहितेनामनभ्यवतनोमि" [२४] इत्यनेन दक्षिणा दरे प्रकर्षेण त्याजयति || सेनाकर्माणि अरण्ये कार्याणि न ग्रामे । युद्धप्रदेशे वा यथाप्रसङ्गम् ॥ ६५९ तद् उक्तं कौशिकेन । “इन्द्रो मन्थत्विति पूतिरज्जुरिति पुतिग्ज्जम् अवधायाश्रत्यवधवयोगंभ मन्थति धूमम् ' इति धूमम् अनुमन्यते । अभिम् इत्यग्निम् । तस्मिन्नरण्ये सपत्नक्षयणगदधाति अश्वत्थपथकताजगङ्गा खदिर शमणाम् । “उक्ताः पाशाः । आश्वत्थानि कूटानि भाङ्गानि जालानि बाधकदण्डानि । स्वाभ्य इति मित्रेभ्यो जुहोति दुगहामीभ्य इति "सव्येनेडिम् अमित्रेभ्यो बाधके । उत्तरतोमेलहिताश्वत्यस्य शाखां निहत्य नीललोहिताभ्यां सूत्राभ्यां परितन्य नीललो- “हितेनामन् इति दक्षिणा प्रहावयति" इति [ कौ २७]॥ ताजद्भङ्ग एरण्डः कुटं निपादानां प्राणियन्धनम्॥ आहः पलाश इति दारिलः । तिर्णिरिति केशवः । वृक्षविशेषपर्याय आपदं सूत्रेऽपपाठो न चेत् प्राक्तनेन प्रमादेश भवितव्यम् । परुप इत्येत्र नाम्ना भवितव्यम् सूक्ते परुपाहुपददर्शनान् । परुषाः परुष इति आहा यम्म म इति विग्रहः ॥ इन्द्रो मन्तु मन्यिता शक्रः शूर॑: पुरंदरः । यथा॒ा ना॑म॒ सेना॑ अ॒मित्रा॑णां सहस्र॑शः ॥ १ ॥ इन्द्र॑ । म॒न्थ॒तु॒ । मन्थि॑ता । श॒क्रः । शूर॑ः । पु॒र॒म्ऽद॒रः । यथा॑ । ना॑म । सेना॑ः । अमित्राणाम् । सहस्रशः ॥ १ ॥ पूतिरज्जुरु॑प॒ध्मानी पूतं॒ से कृणोत्त॒म॑म् । धूमम॒ग्निं प॑रा॒दृश्या॒मित्रा॑ ह॒त्स्वा द॑र्धत भ॒यम् ॥ २ ॥ पृ॒ति॒ऽर॒ज्जुः । उ॒प॒ऽध्मानी॑ । पू॒ति॑म् । सेना॑म् । कृ॒णः॑तु॒ । अ॒मृम् । ध्रु॒मम् । अ॒ग्निम् । प॒रा॒ऽदृश्य॑ । अ॒मित्रा॑ः । ह॒त्ऽसु । आ । ध॒ताम् । भ॒यम् ॥ २ ॥ अ॒मून॑श्वत्थ॒ नि: शृ॒णीहि॒ खादामून् खंदिराजि॒रम् । ताइव भज्यन्ति॒ हन्त्वे॑ना॒ान् वर्धको व॒धैः ॥ ३ ॥ 1 १ K K मन्थन्तु. We with AÈDRŚVDC. २P मन्थता | We with Þ J Cr. ३ KŚ °त्व॒मुं. We with A BDKR VDe C›. ४K ददशां. ५B ha cancelled the visarga which D K KCs hiready oinit. We with ABRSVD. ६ So we with BKK ABDR SVDeC खदिराजिरं, PPJCr मदर अजि. See also Rw. ७SOABDKKRSVDOUS PPJ Cr जग॑ःऽइव Dárila ताजद्भङ्ग एरण्ड: Kesava too gives the same interpretation. Should the ppadas read ताजत् । भङ्गःऽइव । (=जत॑ः । भङ्गेऽइव ) ?