पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६० अथर्वसंहितायाम् अ॒मून् । अ॒भ्व॒न्थ॒ । निः । शृ॒णीहि॒ । खाद॑ । अ॒मून् । खदिर । अ॒ज॒रम् । ना॒ाजद्भ्यः॑ऽइव । भ॒ज्य॒न्ताम् । हन्तु॑ । ए॒न॒न् । वर्धकः । व॒धैः ॥ ३ ॥ प॒रु॑षान॒मून प॑रुषा॒हः कृ॑णोतु हन्त्व॑ना॒ान् वर्धको व॒धैः । शि॒मं श॒र इ॑व भज्यन्तां बृहज्जालेन संदिताः ॥ ४ ॥ परुपान् । अ॒मृन् । प॒रु॒षऽआ॒ह्वः । कृ॒णोतु॒ । हन्तु॑ । ए॒नान् । वर्धकः । व॒धैः । नि॒प्रम् । श॒रःऽइ॑व । भ॒ज्य॒न्ताम् । बृह॒त्ऽजा॒ालेन॑ । सम्ऽदि॑िताः ॥ ४ ॥ अन्तरिक्षं जाल॑मासीज्जालदण्डा दिशौ महीः । तेना॑भि॒धाय॒ दस्यू॑नां शक्रः सेना॒ामपा॑वपत् ॥ ५ ॥ अ॒न्तरि॑क्षम् । जाल॑म् । आ॒सी॒ीत् । जा॒ाल॒ऽद॒ण्डाः । दिश॑ः । म॒हीः । तेन॑ । अ॒भि॒ऽधाय॑ । दस्यू॑नाम् । श॒क्रः । सेना॑म् । अप॑ । अवप॒त् ॥ ५ ॥ बृद्धि जालै बृह॒तः शक्रस्य॑ वा॒जिनी॑वतः । तेन॒ शत्रून॒भि सर्वान् न्युज यथा न मुच्यतै कत॒मश्व॒नैषा॑म् ॥ ६ ॥ बृ॒हत् | हि । जाल॑म् । बृ॒ह॒तः । श॒क्रस्य॑ । वा॒जिनी॑ऽवतः । तेन॑ । शत्रून् । अ॒भि । सर्वा॑न् । नि । उ॒च॒ । यथा॑ । न । मुच्या॑तै । ऋ॒त॒मः । च॒न । ए- 1 पाम् ॥ ६ ॥ बृहत् ते॒ जालै बृह॒त इ॑न्द्र शूर सहस्रार्घस्य॑ श॒तर्वीर्यस्य । तेन॑ श॒तं स॒हस्र॑मा॒युतं॒ न्य॑र्बुदं ज॒घानं॑ श॒क्रो दस्यू॑नाम॑भि॒धाय॒ सेन॑या ॥७॥ बृ॒हत् । ते॒ । जाल॑म् । बृ॒ह॒तः । इ॒न्द्र॒ । शुर॒ । स॒हस्र॑ऽअ॒र्घस्य॑ । श॒तऽवीर्य॑स्य । तेन॑ । श॒तम् । स॒हस्र॑म् । अ॒युत॑म् । निऽअ॑र्बुदम् । ज॒धान॑ श॒क्रः | दस्यू॑नाम् । अभि॒ऽधाय॑ । सेन॑या ॥ ७ ॥ अयं लोको जाल॑मासीकस्य॑ मह॒तो महान् । तेना॒हमि॑न्द्रजा॒लेना॒मू॑स्तम॑सा॒भि द॑धामि॒ सर्वा॑न् ॥ ८ ॥ अ॒यम् । लोकः । जाल॑म् । आस॒त् । श॒स्य॑ । मह॒तः । महान् । तेन॑ । अ॒हम् । इ॒न्ऽलेन॑ । अ॒मून् । तम॑सा । अ॒भि । द॒धा॒ामि॒ | सर्वा॑न् ॥ ८ ॥ १ P एनाम् ।. २ K परं°. ३ P अ॒भि॒ऽधाये॑ ।. We with PJ Cr. corrected from सर्वाभ्यः॑ ABDKKRŚDc Cs सर्वान्यु.. ४ B सर्वान्,