पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् । सेदरु॒ग्रा व्यृहराति॑श्वानपवाचना | श्रम॑स्त॒न्द्रीश्च॒ मोह॑श्च॒ तैर॒मून॒भि द॑धामि॒ सर्वा॑न् ॥ ९॥ से॒दिः । उ॒ना । विऽर्ऋद्धिंः । आति॑ः । च । अनपऽवाच॒ना । श्रम॑ः । त॒न्द्रीः । च॒ । मोहि॑ः । च॒ । तैः । अ॒मून् । अ॒भि | द॒धामि॒ | सर्वा॑न् ॥ ९ ॥ मृत्यवे॒मून् म य॑च्छामि मृत्युपाशैर्मी सिताः । मृत्योर्ये अ॑ध॒ला दू॒तास्तेभ्य॑ ए॒ना॒न् प्रति॑ नयामि ब॒ड्वा ॥ १० ॥ (२०) मृ॒त्यवे॑ । अ॒मून् । प्र । य॒च्छ्रामि॒ । मृत्यु॒ऽप॒शैः । अ॒मी इति॑ । स॒ताः । [अ० ४, सू° ४.] ४४६ मृत्योः । ये । अ॒घलाः । दूताः । तेभ्यः॑ । ए॒न॒ान् । प्रति॑ । न॒यामि॒ । य॒वा ॥ १० ॥ (२०) नय॑ता॒मून् मृत्युदूता॒ यम॑दूत्ता अपम्भत । पर॒स॒ह॒स्रा ह॑न्यन्तां तृ॒णेद्व॑नान् म॒त्य॑ भ॒वस्य॑ ॥ ११ ॥ नय॑त । अ॒मून् । मृत्यु॒ऽदु॒तः । यम॑ऽदृताः । अप॑ उ॒म्भ । परःऽस॒हस्राः । ह॒न्य॒न्ताम् । तृ॒णेदु॑ । ए॒न॒ान् । म॒त्यम् । अ॒वस्य॑ ॥ ११ ॥ सध्या एकं॑ जालद॒ण्डमुद्यत्य॑ य॒न्त्योज॑सा । रु॒द्रा एकं वस॑व॒ एक॑मादि॒त्यैरेक उद्य॑तः ॥ १२ ॥ स॒ध्याः । एक॑म् । जा॒ाल॒ऽव॒ण्डम् । उ॒ऽयय॑ । य॒न्त । ओज॑सा । रु॒द्राः । एक॑म् । वस॑वः । एक॑म् । आ॒दि॒त्यैः । एर्कः । उत्ऽयंतः ॥ १२ ॥ । विश्वे॑ दे॒वा उ॒परि॑ष्टादु॒ञ्जन्तो॑ य॒न्त्वज॑सा । मध्ये॑न॒ इन्तो यन्तु सेना॒ामङ्गरसो म॒हीम् ॥ १३ ॥ विश्वे॑ । दे॒वाः । उ॒परि॑ष्टात् । उ॒नन्त॑ः । य॒न्तु॒ । ओज॑सा । मध्ये॑न । घ्नन्त॑ः । य॒न्तु॒ । सेना॑म् । अङ्गि॑रस म॒हम् ॥ १३ ॥ वन॒स्पतन् वानस्पत्यान्नोष॑धीरुत वीरुधः । द्वि॒पाञ्चतु॑ष्पादिष्णामि॒ यथा॒ सेना॑म॒मूं हन॑न् ॥ १४ ॥ वन॒स्पतिः॑न् । वन॒स्पत्यान् । ओष॑धीः । उत । वीरुंधः॑ः । - १ P ॠद्धि । We with ý Jur. We with ý J Cr. ४ K. य॒न्त्योज॑सा. २PP J बध्वा | We with Cr. Part 1. We with J Cr. ३ P रुद्रः ।.