पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६२ अपर्वसंहितायाम् • द्विपात् । चर्तुःऽपात् । इष्णामि॒ | यथा॑ । सेनाम् । अमूम् | हर्नन् ॥ १४ ॥ गन्धर्वाप्स॒रस॑ः स॒र्पान् दे॒वान् पु॑ण्यजनान् पि॒तॄन् । दृष्टान॒दृष्टनिष्णामि॒ यथा सेना॑म॒मूं हन॑न् ॥ १५ ॥ } । गन्धर्व॑ऽअ॒प्स॒रस॑ः । स॒र्पान् । दे॒वान् | पुण्य॒ऽजनान् । पि॒तॄन् । इ॒ष्टान् । अ॒दृष्टा॑न् । इ॒ष्णामि॒ । यथा॑ । सेना॑म् । अ॒मूम् । हन॑न् ॥ १५ ॥ इ॒म उ॒प्ता मृत्युप॒ाशा यान॒क्रम्य॒ न मुच्यते॑ । अ॒मुष्या॑ हन्तु सेना॑या इ॒दं कूटै सहस्रशः ॥ १६ ॥ इमे । उप्ताः । मृ॒त्युऽपा॒ाशाः । यान् । आऽङ्क्रम्ये॑ । न । म॒च्यसै । अ॒मु॒प्या॑ः । ह॒न्तु॒ । सेना॑याः । इ॒दम् । कुन॑म् । स॒द्दुस्र॒ऽशः ॥ १६ ॥ धर्मः समि॑िद्धो अग्निनायं होम॑ स॒हस्र॑हः । भव हु शर्व सेना॑म॒मूं ह॑तम् ॥ १७ ॥ घ॒र्मः । सम्ऽइ॑द्धः । अ॒ग्निना॑ । अ॒यम् । होम॑ः । स॒हस्रऽहः । भ॒वः । च॒ । पृश्न॑ऽवाद्दुः । च॒ । शँवै । सेना॑म् । अ॒मृम् । हृतम् ॥ १७ ॥ मृ॒त्योराष॒मा प॑द्यन् क्षुधि॑ स॒दि॑ व॒धं भ॒यम् । इन्द्र॑श्चाक्षुजा॒ालाभ्यां॑ शँर्व॒ सेना॑म॒मूं ह॑तम् ॥ १७ ॥ मृ॒त्योः । ओष॑म् । आ । प॒य॒न्ताम् । क्षुध॑म् । से॒दम् । व॒धम् । भ॒यम् । इन्द्र॑ः । च॒ । अ॒क्षुऽजा॒लाभ्या॑म् । शँवै । सेना॑म् । अ॒मूम् । ह॒तम् ॥ १८ ॥ पराजिताः म त्र॑सतामित्रा नुत्ता धवत ब्रह्म॑णा । बृह॒स्पति॑म॑णुत्तानां॒ मामषो॑ मोच॒ कश्च॒न ॥ १९ ॥ परा॑ऽजिताः ! प्र । त्र॒स॒त । अ॒मित्राः । नुत्तः । धावत । ब्रह्म॑णा । बृह॒स्पति॑ऽप्रनुत्तानाम् । मा । अ॒मीपा॑म् | म॒ोचि॒ । कः । च॒न ॥ १९ ॥ अव॑ पद्यन्तामेष॒मायु॑धान मा शंकन प्रतिधामिषु॑म् । RABD y So we १ P अमून् / We with PJ Cr. २P आक्रमस्ये | We with PJ Cr. KKR VD.C.PP J. Cr all rend भव॑श्च॒ ४ AR सर्व. P P J सर्वे with ABBDKKRSVDCs. PPJCP आप॑म् । ६RD: प॑द्यां clhanged to सर्व. B C सर्व PPJ सर्व 1 • R S बृहस्पतिः. PPJ Cr जुत्ता | ७A शर्व