पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ° ४. सू°४.] ४४६ अष्टमं काण्डम् | अयैषां बहु बिभ्य॑तामिष॑वो घ्नन्तु मर्मणि ॥ २० ॥ अव॑ । पद्यन्ताम् । ए॒पाम् । आयु॑धानि । मा । शकन् । प्रतिऽधाम् । इषु॑म् । अथ॑ । ए॒पा॒म् । ब॒हु । बिभ्य॑ताम् । इप॑वः । प्र॒न्तु । मर्म॑णि ॥ २० ॥ सं शतामेना द्यावा॑पृथिवी सम॒न्तरि॑क्षं स॒ह दे॒वता॑भिः । मा ज्ञाता मा म॑ति॒ष्ठां वि॑द॒न्त मि॒थो वि॑घ्ना॒ाना उप॑ यन्तु मृ॒त्युम् ॥ २१ ॥ सम् । क्रोशताम् । एनान् । द्यावा॑पृथि॒वी इति॑ । सम् । अ॒न्तरि॑क्षम् । स॒ह । दे॒वना॑भिः । मा । ऋ॒तार॑म् । मा । प्र॒ति॒ऽस्थाम् । वि॒द॒न्त॒ | मि॒िथः । वि॒ऽन्मा॒नाः । उप॑ । य॒न्तु । मृ॒- युम् ॥ २१ ॥ ६६३ दिश॒श्वत॑स्रोश्वत॒र्यो देवर॒थस्य॑ पुरो॒डाशा॑ श॒फा अ॒न्तरि॑क्षमुद्धिः । द्यावा॑पृथि॒वी पसी ऋ॒तवो॒ोभीश॑वोन्तशाः किंकरा वाक् पारैर- थ्यम् ॥ २२ ॥ दिश॑ः । चत॑स्रः । अ॒श्व॒तये॑ । दे॒व॒ऽर॒थस्य॑ । पुरो॒डाशा॑ः । श॒फः । अ॒न्तरि॑क्षम् । उ॒द्धिः । द्यावा॑पृथि॒वी इति॑ । पक्ष॑सी॒ इति॑ । ऋ॒तवः॑ः । अ॒भीश॑वः । अ॒न्तःऽदेशाः । कम्ऽकः । वाक् | परिऽरथ्यम् ॥ २२ ॥ सं॑वत्स॒रो रथ॑: परिवत्स॒रो र॑थोप॒स्यो वि॒राड़ीषानी र॑थमुखम् । इन्द्रः सव्य॒ष्ठान्द्रमा सारथिः ः ॥ २३ ॥ स॒ऽव॒त्स॒रः । रथ॑ः । प॒रि॒ऽव॒त्स॒रः । र॒थऽउपस्थः । वि॒िऽराट् । ई॒पा | अ॒ग्निः । र॒थ॒ऽमुखम् । इन्द्र॑ः । स॒व्य॒ऽस्थाः । च॒न्द्रमा॑ः | सारथिः ॥ २३ ॥ इ॒तो ज॑ये॒तो वि ज॑य॒ सं ज॑य॒ जय॒ स्वाहा॑ । इ॒मे ज॑यन्तु॒ परा॒मी ज॑यन्तं॒ स्वाहै॒भ्यो॒ो दु॒राह॒ामीभ्य॑ । नी॑ल॒ोहि॒तेना॒मून॒भ्यव॑तनोमि ॥ २४ ॥ (२१) इतः । जय । इतः । वि । जय | सम् | जय जय॑ । स्वाहा॑ । १ A B DRC चत॑स्रो अभ्वन्र्यो We with KKS VD ३ DSV पृथिवी. We with ABKKRD: C. with PTCP. ६ P किम्ऽकरः । . with Þ J Cr. ● Pशफः ।. " २ B पुरोडाश शफा. P अभीशवः॑: 1. We