पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६४ अथर्वसंहितायाम् इ॒मे । ज॒य॒न्तु॒ । परा॑ । अ॒मी इति॑ । ज॒यन्ता॒म् । स्वाहा॑ । ए॒भ्यः । दु॒राहा॑ । अ॒मीभ्यः॑ः । नील॒ऽहि॒तेन॑ । अ॒मून् । अ॒भि॒ऽअव॑तनोमि ॥ २४ ॥ (२१) चतुर्थेनुवाके द्वितीयं सूक्तम् ॥ इति चतुर्थोनुवाकः || कुतस्ताविति सूक्ते विराडादिविषयः मंत्रादो विचार || कुतस्नी" "विराड् वै” इति सूक्ताभ्यां जपं करोति वर्गकाम इति विनियोगमाला || fr कुतस्तौ जाती क॑त॒मः सो अर्ध: कस्मा॑कात क॑त॒मस्या॑: पृथि॒व्याः । सौ वि॒राज: सलादुदै तौ वा॑ पृच्छामि कत॒रेण॑ दु॒ग्धा ॥ १ ॥ कुत॑ः । तौ । जा॒ातौ । क॒त॒मः । सः । अधैः । कस्मा॑त् । लो॒कात् । कृ॒त॒मस्या॑ः । पृथि॒व्याः । व॒त्सौ । वि॒ऽराज॑ः । स॒लात् । उत् । ऐताम् । तौ । त्वा॒ा। पृच्छामि॒ । क॒त॒रेण॑ । दुग्धा ॥ १ ॥ यो अर्ऋन्दयत् सललं म॑हि॒त्वा योनं कृत्वा त्रिभुजं शया॑नः । व॒त्सः का॑म॒दुध वि॒िराजः स गुहा॑ चक्रे तन्वः परा॒चैः ॥ २ ॥ । यः । अक्र॑न्दयत् । स॒ल॒ऌम् । म॒हि॒ऽत्वा । योनि॑म् | कृ॒त्वा । त्रि॒ऽभुज॑म् । शया॑नः । च॒न्सः । क॒ाम॒ऽदुध॑ः । वि॒ऽराज॑ः । सः । गृ॒हा॑ । च॒क्रे । त॒न्वा॒ः । पु॒रा॒चैः ॥ २ ॥ यानि॒ त्रीणि॑ बृहन्ति॒ येष चतुर्थे वि॑ियु॒नक्त वाच॑म् । ब्र॒ह्मैन॑द् विद्य॒ात् तप॑सा विप॒श्विद् यस्मि॒न्नेक॑ यु॒ज्यते॒ यस्मि॒न्नेक॑म् ॥ ३ ॥ यानि॑ । त्रीणि॑ । बृ॒ह॒न्त । येष । च॒तु॒र्थम् । वि॒ऽयु॒नक्क॑ । वाच॑म् । ब्र॒ह्मा । ए॒न॒त् । वि॒द्या॑त् । तप॑सा । वि॒प॒ऽचित् । यस्मि॑न् । एक॑म् । य॒ज्यते॑ । यस्मि॑न् । एक॑म् ॥ ३ ॥ बृह॒तः

परि सामा॑नि ष॒ष्ठात् पञ्चाधि निर्मिता ।

बृहद् बृ॑ह॒त्या निमि॑तं॒ कुतोधि॑ि बृह॒ती मि॒ता ॥ ४ ॥ बृह॒तः । परि॑ । सामा॑नि । अ॒ष्ठात् । पञ्च॑ । अधि॑ि । निःऽमि॑िता । बृह॒त् । बृ॒ह॒त्याः । निःऽमि॑ितम् । कुत॑ः । अधि॑ । बृह॒ती । पि॒िता ॥ ४ ॥ बृह॒ती परि॒ मात्रा॑या मा॒ातुर्मात्राधि निर्मता । १ P ए॒भ्यः॒ः 1. We with RJCr. २ BDK SCs कस्मा॑ो° ३P वि॒राज॑ः1. We with २ PJ Cr. ४ P वि॒िद्यात् ! We with PJ Cr.