पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू° ९.] ४४७ अष्टमं काण्डम् | । मा॒ाया ह॑ जज्ञे मा॒ायाया॑ मा॒ायाया माती परि॑ ॥ ५ ॥ बृह॒ती । परि॑ । मात्रा॑याः । मा॒तुः । मात्र | अधि॑ि । निःऽमि॑िता । मा॒या । इ॒ । ज॒शे । मा॒यया॑ । मा॒यया॑ । मात॑ली । परि॑ ॥ ९ ॥ वैश्वान॒रस्य॑ प्रति॒मोपरि॒ द्यौर्याव॒द् रोद॑सी विबबाधे अ॒ग्निः । तत॑ ष॒ष्ठादामुतो॑ यन्ति॒ स्तोमा॒ उदि॒तो य॑न्त्य॒भि ष॒ष्ठमः ॥ ६ ॥ वैश्वान॒रस्य॑ । प्रति॒ऽमा । उपरि॑ । द्यौः । याव॑त् । रोद॑सी इति । विऽबयाघे । अग्निः । तत॑ः । ष॒ष्ठात् । आ । अ॒मुत॑ः । य॒न्ति॒ । स्तोमा॑ः । उत् । इ॒तः । य॒न्ति॒ । अ॒भि । षष्ठम् । अर्थाः ॥ ६ ॥ षट् त्वा॑ पृच्छाम॒ ऋष॑यः कश्यपेमे त्वं हि युक्तं यु॑यु॒क्षे योग्य॑ च । वि॒राज॑माहुर्ब्रह्म॑णः पि॒तरं तां नो॒ वि धेहि यति॒धा सखिभ्यः ॥ ७ ॥ षट् । त्वा॒ । पृ॒च्छा॒ाम॒ । ऋष॑यः । क॒श्यप॒ | इ॒मे । त्वम् | हि । यु॒क्तम् । यु॒य॒क्षे । योग्य॑म् ।। वि॒ऽराज॑म् । आ॒हुः । ब्रह्म॑णः । पि॒तर॑म् । ताम् । नः॒ः । वि । धे॒ह । य॒ति॒ऽधा | सखा॑ऽभ्यः ॥ ७ ॥ यां प्रच्यु॑ता॒मनु॑ य॒ज्ञाः प्र॒ज्यव॑न्तं उप॒तिष्ठ॑न्त उप॒तिष्ठ॑मानाम् । यस्या॑ व्र॒ते म॑स॒वे य॑क्षमेज॑ति॒ सा वि॒रादृ॑षयः पर॒मे व्योमन् ॥ ८ ॥ याम् । प्रऽच्यु॑ताम् । अनु॑ । य॒ज्ञाः । प्र॒ऽच्यव॑न्ते । उपऽतिष्ठ॑न्ते । उपऽतिष्ट॑मानाम् । यस्या॑ः । व्र॒ते । प्र॒ऽस॒वे । य॒क्षम् । एज॑ति । सा । विराट् | ऋषयः । पर॒मे | विऽऔमन् ॥ ८ ॥ ६६५ अ॒प्रा॒ाणैति॑ प्रा॒णेन॑ प्रा॒ाण॒तीनो॑ वि॒राद॑ स्व॒राज॑म॒भ्येति प॒श्चात् । विश्वं॑ मृ॒शन्ती॑म॒भिरू॑पां वि॒राञं पश्य॑न्ति॒ त्वे न त्वे प॑श्यन्त्ये॒नाम् ॥ ९ ॥ अप्रा॒णा । ए॒ति॒ । प्रा॒णेन॑ । प्रा॒ण॒तीना॑म् । वि॒ऽराट् । स्व॒ऽराज॑म् । अ॒भि । ए॒ति । पश्चात् । बिश्व॑म् । मृ॒शन्तम् । अ॒भिऽरू॑षाम् । वि॒ऽनज॑म् । पश्य॑न्ति । त्वे इति॑ । न । त्वे॒ इति॑ । पश्यन्ति । ए॒नाम् ॥ ९ ॥ को वि॒राज, मिथु॒नत्वं प्र वे॑द॒ क ॠतून क उ कल्पेमस्या: । १P PJ Cr मायाः ।. २F BK षड्डा. KD पत्वा॑ ५ PP ऋषय: 1. We with J Cr = BDSC- विराम्बरा We with AKKv. ४ B पक्ष°. प्र॒व्यव॑न्ते उ°. RDo वि॒िराइ स्व॒राज॑