पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायाम् क्रमान् को अ॑स्या: कति॒धा विदुग्धान को अस्या धार्म कतिधा व्युष्टीः ॥ १० ॥ (२२ ) कः । वि॒ऽराज॑ः । मि॒थुन॒ऽत्वम् । प्र | वेद् | कः । ऋतून् । कः । ऊ॒ इति॑ । कल्प॑म् । अ॒स्या॒ः । क्रमा॑न् । कः । अ॒भ्या॒ः । कतिऽधा | विदुग्धान् । कः । अ॒स्या॒ाः । धाम॑ क॒ऽधा । विऽउंट्रीः ॥ १० ॥ (२२) इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छेदाखित॑रासु चरति॒ प्रवि॑ष्टा । म॒हान्तो॑ अस्या॑ महि॒मानो॑ अ॒न्तर्व॒धूर्जगाय नव॒गज्जनि॑त्री ॥ ११ ॥ इ॒यम् । एव । सा । या । प्रथमा । वि॒िऽऔच्छत् । आसु । इत॑रासु । चरति । प्रऽवि॑िष्टा । • म॒हन्त॑ः । अ॒स्या॒म् । म॒हि॒मान॑ः । अ॒न्तः । व॒धूः | जिगाय॒ | नव॒ऽगत् । जनि॑त्री ॥ ११ ॥ छन्द॑पक्षे उ॒षसा॒ पेषि॑शाने समा॒ानं योनि॒मनु॒ सं च॑रे 1 सूर्येप सं च॑रत: प्रजानती कैतुमती अजरे भूरि॑रेतसा ॥ १२ ॥ छन्द॑पक्ष॒ इति॒ छन्द॑ऽपक्षे । उ॒पर्सा | पेषि॑शाने॒ इति॑ । स॒मा॒नम् । योनि॑म् । अनु॑ । सम् । चरेते इति । { सूर्य॑ इति॒ सूर्य॑ऽपत्नी | सम् | चरतः । प्र॒जानती इति॑ प्र॒ऽजा॒न॒ती । तुम इति॑के॒तु॒ऽम । अ॒जरे॒ इति॑ । भूऽतसा ॥ १२ ॥ ऋ॒तस्य॒ पन्था॒मनु॑ ति॒िस्र आगुस्तयो॑ घ॒र्मा अनु रेत॒ आयु॑ः । प्र॒जामेका जिन्व॒त्यूर्ज॒मेक रा॒ष्ट्रमे रक्षति देवयूनाम् ॥ १३ ॥ ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ति॒स्रः । आ । अ॒गुः । त्रय॑ः । घ॒र्माः । अनु॑ । रेत॑ः । आ । अगुः । प्र॒ऽजम् । एक । जिन्व॑ति । ऊर्ज॑म् । एक । रा॒ष्ट्रम्। एक । र॒क्षति॒ । दे॒व॒ऽयु॒नाम् ॥ १३ ॥ अनीषोमा॑वदधुर्या तुरीयासी॑द् य॒ज्ञस्य॑ पक्षावृष॑यः कल्पय॑न्तः । गा॒ाय॒वीं त्रि॒ष्टुभ् जग्तीमनुष्टुभि॑ बृहदक यज॑मानाय॒ स्वरा॒भर॑न्तीम् ॥१४॥ अ॒ग्नीषोमौ । अ॒द॒धुः । या । तु॒रीया॑ । आँसी॑त् । य॒शस्य॑ प॒क्षौ । ऋष॑यः । क॒ल्पय॑न्तः । । ३P प्र॒जाम् ।. ६P आसीत् ।. १PJ विऽदुग्धात् ।. We with P Cr. PJ घर्मा | We with PCr. We with PJC. ४P ऊंजीत् । ५B°अ॒न्यस्य॑ as often for 'द्य॒शस्य॑ We with P J CP.