पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू° ९.] ४४७ अष्टमं काण्डम् | गा॒य॒त्रीम् । त्रि॒ऽस्तुभ॑म् । जग॑तीम् । अ॒नु॒ऽस्तुभ॑म् । वृ॒ह॒न्ऽअ॒म् ।'यज॑मानाय । स्व॒ः । आ॒ऽभर॑न्तीम् ॥ १४ ॥ . पञ्च॒ व्युष्टीरनु पञ्च॒ दोहा गां पञ्च॑नाम्नीमृ॒तवोनु॒ पञ्च॑ । - पञ्च॒ दिश॑ः पञ्चद॒शेन॑ कॢप्तास्ता एक॑मूर्भीर॒भि लो॒कमेक॑म् ॥ १५ ॥ पञ्च॑ । वि॒िऽनु॑ष्टः । अनु॑ । पञ्च॑ । दोहा॑ः । गाम् । पञ्च॑ऽनाम्नीम् । ऋ॒तव॑ः । अनु॑ । पञ्च॑ । पञ्च॑ । दिश॑ः । प॒ञ्च॒ऽद॒शेन॑ । कृ॒माः । ताः । एक॑ऽमूर्ध्नाः । अ॒भि । लो॒कम् । एक॑म् ॥ १५ ॥ षड् जाता भू॒ता म॑षम॒जत॑स्य॒ षड्डु सामा॑नि॒ षड॒हं व॑हन्ति । षड्योगं सीर॒मनु॒ साम॑साम॒ षहुर्द्यावा॑पृथि॒वीः षडुर्वीः ॥ १६ ॥ पट् । जाता। भूना प्रथम॒ऽजा | ऋ॒तस्य॑ | पन् । ऊं इति॑ । सामा॑नि । प॒ऽहम् । वहन्ति । ष॒ऽयो॒गम् । सीर॑म् । अनु॑ । साम॑ऽसाम | षट् | आ॒हुः । द्यावा॑पृथि॒वीः । षट् । उ॒र्वीः ॥ १६॥ षड॒हुः शी॒तान् षहु॑ मा॒ास उ॒ष्णानृ॒तुं नो॑ ब्रूत यत॒मोति॑रिक्तः । स॒प्त सु॑प॒र्णाः क॒वयो नि षेदुः स॒प्त च्छन्दांस्यनु॑ स॒प्त दीक्षाः ॥ १७ ॥ पट् । आहुः । शीतान् । षट् । इति॑ । मासः । उ॒ष्णान् । ऋतुम् | नः | व्रत । यतमः । अति॑िऽरिक्तः । स॒प्त । सु॒ऽप॒र्णाः । क॒वय॑ः । नि । स॒दुः । स॒प्त । छन्दो॑सि । अनु॑ । स॒प्त | दी॒क्षाः ॥ १७ ॥ स॒प्त होमा॑ स॒मिधो॑ ह॒ स॒प्त मधूंनि स॒प्तर्तव ह स॒प्त । स॒प्ताज्या॑नि॒ परि॑ भू॒तमा॑य॒न्ताः स॑प्तगृधा इति॑ शुश्रुमा व॒यम् ॥ १७ ॥ स॒प्त । होमा॑ः । समा॒ऽइर्धः | ह | स॒प्त | मधृ॑नि । स॒प्त | ऋ॒नवः॑ः | ह | स॒न । स॒प्त । आज्या॑नि । परि॑ । भू॒तम् । आ॒यन् । ताः । स॒प्त॒ऽगृ॒धाः । इति॑ । शु॒थुम॒ । व॒यम् ॥ १८ ॥ स॒प्त च्छन्दांसि चतुरुत्तराण्य॒न्यो अ॒न्यस्मि॒न्नध्यापि॑तानि । दं कथं स्तोमाः प्रति॑ ति॑ष्ठन्ति॒ तेषु तानि स्तोमे॑षु कथमापि॑तानि ॥ १९ ॥ १KKV दर्श: २ BD °जरतस्य. 3 B BR SC- सामा॑नि॒ षट् | अहम् (= षट् अहम्). Gषट् | अहम् | clhangeel fr. पऽअ॒हम् ।. ५ BDi. ha "orrected °तुं नौ to °तं नौ. K K 7 तं नौ. We with ABDRSC- ६PP J आम् • P J पट् | अहम् ।. We with CP.