पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६८ अथर्वसंहितायाम् स॒प्त । छन्द्रा॑सि । च॒तु॒ऽउ॒त्त॒राणि॑ । अ॒न्यः । अ॒न्यस्मि॑न् । अधि॑ि । ओपि॑ितानि । क॒धम् । स्तोमा॑ । प्रति॑ । ति॒ष्ठ॒न्ति॒ । तेषु॑ । तानि॑ । स्तोमे॑षु॒ । कथम् | आपि॑तानि ॥ १९ ॥ क॒थं गा॑य॒त्री त्रि॒वृतं॒ व्यापि क॒थं त्रि॒ष्टुप् प॑ञ्चद॒शेन॑ कल्पते । त्रयस्त्रिंशेन॒ जग॑ती क॒थम॑नु॒ष्टुप् क॒थमे॑कवि॒शः ॥ २० ॥ ( २३ ) क॒थम् । गा॒य॒त्री । त्रि॒ऽवृत॑म् । वि । आ॒प॒ । क॒थम् । त्रि॒ऽस्तुप् । प॒ञ्च॒ऽद॒शेन॑ । क॒ल्पते । त्रयऽत्रे॒शेन॑ । जग॑ती । कथम् । अनुऽस्तुप् । कथम् | एकविंशः ॥ २० ॥ (२३) अ॒ष्ठ जा॒ता भू॒ता म॑थम॒जर्तस्या॒ष्टेन्द्र॒ति॑जा॒जो॒ दैव्या॒ ये । अष्टयो॑निरदि॑ितिरष्टुपु॒त्राष्टमीं रात्र॑म॒भि ह॒व्यमे॑ति ॥ २१ ॥ अष्ट | जाता । भू॒ता । प्रथम॒ऽजा | ऋ॒तस्य॑ | अष्टि॒ । इ॒न्द्र॒ | ऋत्विज॑ः । दैव्या॑ः । ये । अष्टऽयोनिः । अदितिः । अ॒ऽपु॒त्रा | अमीम् । रात्र॑िम् । अभि । ह॒व्यम् । ए॒ति ॥ २१ ॥ इ॒त्थं श्रेयो॒ मन्य॑माने॒दमाग॑मं यु॒ष्माकं॑ स॒ख्ये अ॒म॑स्मि॒ शेवा॑ । स॒मानज॑न्मा॒ क्रतु॑रस्त वः शि॒िवः स वः॒ः सर्वाः सं च॑रति प्रजा॒नन् ॥ २२ ॥ इ॒त्थम् । श्रेय॑ः । मन्य॑माना । इ॒दम् । आ । अ॒गमम् । यु॒प्माक॑म् । स॒ख्ये । अ॒हम् । अ॒स्मि । शेवा॑ । स॒मा॒ानऽज॑न्मा | क्रतु॑ः । अस्ति । वः । शिवः | सः । चः । सर्वाः । सम् । चरत । प्र॒ऽजा- नन् ॥ २२ ॥ अ॒ष्टेन्द्र॑स्य॒ षड् य॒मस्य॒ ऋषण स॒प्त स॑प्र॒धा । अ॒पो म॑नु॒ष्या॒ानोष॑ध॒स् उ॒ पञ्चानु॑ सेचिरे ॥ २३ ॥ अष्ट | इन्द्र॑स्य | पट् | यम॒स्य॑ | ऋषणाम् । स॒प्त । सप्तऽधा । अ॒पः । मनुष्यान् । ओष॑धीः । रतन् । ऊ॒ इति॑ । पञ्च॑ । अनु॑ । सो॒चिरे ॥ २३ ॥ केवलीन्द्रय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथ॒मं दुहा॑ना । अर्थातर्पयञ्च॒तुर॑श्चतु॒र्धा दे॒वान् म॑नु॒ष्य ३ असु॑नु॒त ऋषी॑न् ॥ २४ ॥ केव॑ली । इन्द्रा॑य । दु॒दु॒हे । हि । गृ॒ष्टिः । वश॑म् । प॒ीयूष॑म् । प्र॒थ॒मम् । दुहा॑ना । अथ॑ । अ॒तर्पयत् । च॒तुर॑ः । चतुःऽधा । दे॒वान् । मनुष्या निन् । असु॑रान् । उ॒त । ॠषी॑न् ॥ २४ ॥ । १ PP JC आ॒ऽअपि॑तानि १ २ ३ अ० | We with P J Cr. ३ K गा॑य॒त्र.