पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् । को नु गौः क एकऋषिः किमु धाम का आशिर्षः । • य॒क्षं पृ॑थि॒व्यामे॑क॒वृदे॑क॒र्तुः क॑त॒मो नु॒ सः ॥ २५ ॥ कः । नु । गौः । कः । एकऋषिः । किम् । ऊं इति । धाम॑ । काः । आऽशिर्षः । । [अ० ५. सू० १०.] €४k यक्षम् । पृथिव्याम् । एकऽवृत् । एकऽऋतुः | कृतमः | नु | सः ॥ २५ ॥ एको गौरेक एकऋषिरेकं धामे॑क॒धाशिषः । य॒क्षं पृ॑थि॒व्यामे॑क॒वृदे॑क॒र्तुर्नाति॑ि रिच्यते ॥ २६ ॥ (२४) एक॑ः । गौः । एक॑ः । एक॒ऽऋषिः । एक॑म् | धाम॑ । एक॒ऽधा । आ॒ऽशिर्षः । 1 यक्षम् । पृथि॒व्याम् । एकऽवृन् । एकऽऋतुः । न । अति॑ । रि॒च्यते ॥ २६ ॥ (२४) इति पञ्चमेनुवाके प्रथमं सूक्तम् ॥ ..विराडू वै” इति पदपर्यायात्मक सूक्तम | तस्य विनियोगविचारादि पूर्वसूक्त उक्तम् ॥ वि॒िराड् वा इ॒दमग्र॑ आसीत् तस्यां जातायाः सर्वमविभेद॒यमेवेदं भव- व्यतीति॑ ॥ १ ॥ । वि॒ऽराट् । वै । इ॒दम् । अने॑ । आ॒सी॑त् । तस्या॑ः । जा॒नाया॑ः । सर्व॑म् | अ॒भेत् । इ॒यम् । ए॒व । इ॒दम् । भ॑वि॒ष्यति॑ । इति॑ ॥ १ ॥ सोद॑क्रामत् सा गार्हपत्ये॒ न्य॒क्रामत् ॥ २ ॥ सा। उत् । अक्रामत् । सा । गार्हऽपत्ये | नि | अक्रामत् ॥ २ ॥ ६६९ गृ॒ह॒मे॒धी गृ॒हप॑तिर्भवति॒ य ए॒वं वेद॑ ॥ ३ ॥ गृ॒ह॒ऽमे॒धी । गृ॒ह॑ऽप॑तिः । भ॒वति॒ । यः । ए॒वम् । वेद॑ ॥ ३ ॥ सोद॑म॒त् साह॑व॒नीये॒ न्युक्रामत् ॥ ४ ॥ ●सा । आऽहवनीयें | नि ॥०॥ ४ ॥ यन्त्य॑स्य दे॒वा दे॒वहू॑तिं प्रि॒यो दे॒वानां॑ भवति॒ य ए॒वं वेद॑ ॥ ५ ॥ यन्ति । अ॒स्य॒ । दे॒वाः । दे॒वऽप॑ति॒म् । प्रि॒यः । दे॒वाना॑म् । भव॑ति॒ ॥०॥ ५ ॥ सोद॑क्रामत् सा दक्षिणा॒ामौ न्य/क्रामत् ॥ ६ ॥ ●सा | दक्षिणअन । नि०॥ ६ ॥ 250 ABBDKKRŚVD.C.. See Rw. २ P गृहंऽमतिः ।.