पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायाम् य॒ज्ञतो॑ दक्षिणीयो॒ो वास॑तेयो॑ भवति॒ य ए॒वं वेद॑ ॥ ७ ॥ य॒श॑ऽरृऋ॒तः । द॒क्षि॒णीय॑ः । वास॑तेयः॑ । भ॑व॒ति॒ ।०॥ ७ ॥ सोद॑म॒त् सा स॒भाया॑ न्यक्रामत् ॥ ४ ॥ ●सा । साया॑म् । नि |७|॥ ८ ॥ यन्त्य॑स्य सभां सभ्य भवति य एवं वेद॑ ॥ ९॥ यन्ति । अस्य । सभाम् । सभ्यः । भवति 1० ॥ ९ ॥ सोद॑म॒त् सा समि॑तौ न्युक्रामत् ॥ १० ॥ ब्सा | सम्ऽईतौ । नि ।०॥ १० ॥ यन्त्य॑स्य॒ समि॑तं सामि॒त्यो भ॑वति॒ य ए॒वं वेद॑ ॥ ११ ॥ ● अ॒स्य॒ । सम्ऽव॑तिम् । सौम्ऽइत्यः । भवति ॥०॥ ११ ॥ / सोद॑स॒त् सामन्त्र॑णे॒ न्यक्रामत् ॥ १२ ॥ ●सा । आऽमणे | नि । अामत् ॥ १२ ॥ यन्त्य॑स्या॒ामन्त्र॑णमामन्त्र॒णीयो॑ भवति॒ य ए॒वं वेद॑ ॥ १३ ॥ ( २५ ) यन्ति । अस्य | आऽमन्त्रेणम् | आमन्त्रणीयः । भवति । यः 1० ॥ १३ ॥ (२५) इति पञ्चमेनुवाके द्वितीयं सूकम् ॥ सोद॑काम॒त् सान्तरि॑क्षे चतुर्धा विक्रान्तातिष्ठत् ॥ १ ॥ ॰सा । अ॒न्तरि॑क्षे । च॒तु॒ऽधा । विऽन्ता । अ॒ति॒ष्ठ॒त् ॥ १ ॥ तां देवमनुष्य अब्रुवन्नि॒यमे॒व तद् वे॑द॒ यदु॒भयं उप॒जीव॑मे॒मामुप॑ ह्वया महा इति ॥ २ ॥ ताम् । दे॒वऽमनु॒ष्याः । अ॒ब्रुवन् । इ॒यम् । ए॒व । तत् । वे॒द् । यत् । उ॒भये॑ । उ॒प॒ऽजीवे॑म । इ॒माम् । उप॑ । हु॒याम॑है । इति॑ ॥ २ ॥ तामुपा॑ह्वयन्त ॥ ३ ॥ ताम् । उपे । अयन्त ॥ ३ ॥ + १] PCP य॒ज्ञऋः | We with PJ. २ P वासतेयाः ।. ३J समऽद्दत्यः ।.