पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ ०५. सू० १२.] ४५० अष्टमं काण्डम् | ऊर्ज॒ एहि॒ स्वध एहि॒ सू॒नृ॑त॒ ए॒हीरा॑व॒त्येहीति॑ ॥ ४ ॥ ऊर्जें । आ । इ॒हि । स्वधै । आ । इहि । सुनु॑ते । आ । इहि । इरा॑ऽवति । आ । इ॒हि । इति॑ ॥ ४ ॥ तस्य॒ इन्द्रो॑ व॒त्स आंसी॑द् गाय॒त्र्य॑भि॒धान्य॒भ्रमूध॑ः ॥ ५ ॥ । तस्या॑ः । इन्द्र॑ः । वत्सः । आसीत् । गायत्री । अभिऽधानी । अभ्रम् । ऊर्धः ॥ ५ ॥ ६७१ बृह॒ञ्च॑ रथ॑त॒रं च॒ द्वौ स्तना॒वास्ता॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॒ हौ ॥ ६ ॥ बृ॒हत् । च॒ । र॒थ॒म्ऽन॒रम् । च॒ । द्वौ । स्तनँ । आस्ता॑म् । य॒ज्ञाय॒शिय॑म् । च॒ । वाम॒ऽदे- व्यम् । च । द्वौ ॥ ६ ॥ ओष॑धीरे॒व र॑ध॑त॒रेण॑ दे॒वा अ॑दुहुन् व्यथो॑ बृह॒ता ॥ ७ ॥ ओष॑धीः । ए॒व । र॒थ॒म्ऽत॒रेण॑ । दे॒वाः । अदु॒ह॒न् । व्यच॑ः । बृह॒ता ॥ ७ ॥ अ॒पो वा॑मदे॒व्येन॑ य॒ज्ञं य॑ज्ञाय॒ज्ञिये॑न ॥ ४ ॥ अ॒पः । वाम॒ऽदे॒व्येन॑ । य॒ज्ञम् । य॒शाय॒ज्ञिये॑न ॥ ८ ॥ ओष॑धीरे॒वास्मै॑ रथ॑त॒रं दु॑ह॒ व्यवो॑ बृहत् ॥ ९ ॥ ओष॑धीः । ए॒व । अ॒स्मै॒ । र॒थ॒म्ऽत॒रम् । दु॒हे । व्यच॑ः । बृहत् ॥ ९ ॥ अ॒पो वा॑मदे॒व्यं य॒ज्ञं य॑ज्ञाय॒ज्ञियं य ए॒वं वेद॑ ॥ १० ॥ (२६) अपः । वामऽदेव्यम् | यज्ञम् । यज्ञाय॒ज्ञिय॑म् । यः १०॥ १० ॥ (२६) इति पञ्चमेनुवाके तृतीयं सूक्तम् ॥ सोदकामत सा वनस्पती॒नाम॑च्छत् तां वन॒स्पत॑योन सा सं॑वत्सरे सम॑भवत् ॥ १ ॥ ●सा | वन॒स्पती॑न् । आ । अगच्छत् । ताम् । वन॒स्पत॑यः । अघ्नत | सा । सम्वन्स | सम् अभवत् ॥ १ ॥ तस्मा॒द् वन॒स्पती॑नां सं॑वत्स॒रे वृक्णमप॑ रोहति वृश्चते॒स्यामि॑यो॒ भ्रा- तृ॑व्यो य ए॒वं वेद॑ ॥ २ ॥ १ Pइवति | Wwith PJCr. 250 ABBDKKRŚVD.C, P PJ C. 'आसीत् | Ne luve perlhap to understand a यत् ( when) bf आसीत् 350A ●● BB DKK RSV De Cs. ♬ J Ce ai i. Ponee head start. Here too we bhave I think to understand यत् efore आस्तोम् ।.