पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७२ अथर्वसंहितायाम् तस्मा॑त् । वन॒स्पती॑नाम् । स॒म्ऽव॒त्स॒रे । बृ॒षणम् । अपि॑ । रो॒ह॒ति॒ । वृ॒श्चने॑ । अ॒स्य॒ । अ- प्रियः । भ्रातृ॑व्यः । यः ॥०॥ २ ॥ 1 सोद॑क्रामत् सा पि॒तॄनाच्छ तां पि॒तरो॑घ्नत सा मासि सम॑भवत् ॥ ३ ॥ cसा | पि॒तॄन् । आ । अग॒च्छ॒त् । ताम् । पि॒तर॑ः । अ॒घ्नत । सा । मा॒सि । सम् |०॥ ३ ॥ तस्मा॑त् पि॒तृभ्यो॑ मा॒ास्युप॑मास्यं ददति॒ प्र पि॑तॄयाणं पन्थ जानाति॒ य एवं वेद॑ ॥ ४ ॥ नस्मा॑त् । पि॒तृऽभ्य॑ मा॒ासि । उप॑ऽमास्यम् । ति॒ प्र । पि॒तु॒ऽयान॑म् । पन्था॑म् । ज नाति । यः ॥ ७ ॥ ४ ॥ • सोद॑क्राम॒त् सा दे॒वानाग॑च्छ॒त तां दे॒वा अ॑घ्नत॒ साध॑मा॒से सम॑भवत् ॥ ५ ॥ ●सा । दे॒वान् । आ । अगच्छत् । नाम् । दे॒वाः | अघ्नत | सा | अर्धऽमासे । सम् ॥०॥ ५ ॥ तस्मा॑द् दे॒वेभ्यो॑र्धमा॒ासे वर्षट् कुर्वन्ति॒ प्र दे॑व॒यानं॒ पन्थ जानाति॒ य ए॒वं वेद॑ ॥ ६ ॥ नस्मा॑त् । दे॒वेभ्य॑ । अर्धऽमासे । वप॑ट् । कुर्वन्ति॒ प्र । दे॒व॒ऽयान॑म् । पन्था॑म् । जा॒ नाति | यः ॥७॥ ६ ॥ सोद॑काम॒त् सा म॑नु॒ष्या॒ाइनच्छत तां म॑नु॒ष्य अप्न सा स॒द्यः सम॑- भवत् ॥ ७ ॥ सा । मनुष्यानि । आ । अगच्छत् । ताम् । मनुष्याः। अद्भुत । सा | स॒द्यः । सम् | अभवत् ॥७॥ तस्मा॑न्मनुष्येभ्य उभ्य॒यु॒रुप॑ हर॒न्त्युपा॑स्य गृहे ह॑रन्ति॒ य ए॒वं वेद॑ ॥ ६ ॥ (२७) नस्मा॑त् । म॒नु॒ष्येभ्यः । उ॒भय॒ऽद्युः । उप॑ ह॒रन्ति॒ । उप॑ । अ॒स्य॒ | गृ॒हे । ह॒र॑न्ति॒ । यः ॥०॥ ८॥ (२७) इति पञ्चमेनुवाके चतुर्थ सूक्तम् ॥ । सोद॑क्रामत् सासु॑रा॒नाम॑च्छत् तामसु॑रा उपा॑ह्वयन्त॒ माय॒ एहीति॑ ॥ १ ॥ सा । अमु॑रा॒न् । आ । अ॒च्छत् । ताम् । असु॑गः । उप॑ अ॒यन्त॒ । माये॑ । आ । इ॒ह । इति॑ ॥१॥ तस्या॑ वि॒रोच॑न॒ प्रदिवेत्स आसी॑दयस्था॒त्रं पात्र॑म् ॥ २ ॥ तम्या॑ः । विऽरोच॑नः । प्राहा॑दिः । वत्सः । आसन् । अयःऽपात्रम् | पात्र॑म् ॥ २ ॥ १ P पथम् ।. २50 ABBKKRSVDCs. D is the only Ms. which reads आसी'. PPJC आसीन ३ Pादि ।