पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ५. सू० १३.] ४५१ अष्टमं काण्डम् । तां विम॑र्धात्यो॑धोक् त मा॒यामे॒वाधक् ॥ ३ ॥ नाम् । द्विऽर्मूर्धा । अ॒र्व्यः । अधोक् । ताम् । मायाम् । एव । अधोक् ॥ ३ ॥ तां मा॒यामसु॑रा॒ उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥ ४ ॥ ताम् । म॒ायाम् । असु॑राः । उप॑ । जी॒व॒न्ति॒ । उप॒ऽजीव॒नीय॑ः । भव॒ति॒ । यः ॥७॥ ४ ॥ सोद॑काम॒त् सा पि॒तॄनाम॑च्छ॒त तां पि॒तर उपा॑यन्त॒ स्वध॒ एहीति॑ ॥ ५ ॥ ●सा | पि॒तॄन् । आ । अगच्छ॒त् | नाम् । पि॒तर॑ः । उप॑ । अह॒यन्त॒ | स्वने॑ । आ । इहि १०॥ ५ ॥ तस्या॑ य॒मो राजा॑ व॒त्स आसी॑द् रजतप॒त्रं पात्र॑म् ॥ ६ ॥ नस्या॑ः । य॒मः । राजा॑ । व॒त्सः । आसीत् । र॒जत॒ऽप॒त्रम् । पात्र॑म् ॥ ६ ॥ तामन्त॑को मर्त्यवोधोक्ता॑ स्व॒धामे॒वाधो॑क् ॥ ७ ॥ ताम् । अन्त॑त्रः । मा॒ये॒वः । अधोक् | ताम् । स्व॒धाम् । ए॒व । अधोक् ॥ ७ ॥ ता॑ स्व॒ध पि॒तर॒ उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥ ४ ॥ ताम् । स्व॒धाम् । पि॒तर॑ः । उप॑ । जी॒व॒न्ति॒ । उप॒ऽव॒नय॑ः 10 ॥ ८ ॥ सोद॑म॒त् सा म॑नु॒ष्या॒ नाम॑च्छ॒त तो म॑नु॒ष्या॒ा उपा॑ह्वय॒न्तेरा॑व॒त्ये- ही ॥ ९ ॥ ४ ०सा। । मनु॒ष्या॑न् । आ । अग॒च्छ॒त् । ताम् । म॒नु॒ष्यः । उप॑ । अ॒हु॒य॒न्त॒ । इरा॑ऽवति । आ । दहि ॥ ९ ॥ तस्या मनु॑र्वैवस्व॒तो व॒त्स आसीत् पृथि॒वी पात्र॑म् ॥ १० ॥ तम्या॑ः । मनु॑ः । वैव॒स्व॒नः । व॒त्सः । आसी॑त् । पृथि॒वी | पान॑म् ॥ १० ॥ ६७३ तां पृथ॑ वै॒न्योधा॒ोक् तां कृ॒षं च॑ स॒स्य॑ चा॑धोक् ॥ ११ ॥ ताम् । पृथ॑ । वै॒न्यँः । अधोक् | ताम् । कृषिम् । च॒ । स॒स्यम् । च । अधोक् ॥ ११ ॥ १ 2 P अ॒र्व्यः ।. C" आ॒र्व्यः ।. P अ॒न्य॑: 1. J अ॒न्ये॑ः ।. SO ABÉDKKRSVD. C. PPJ Cr आसीत् । 3 Keems tertain indwee) मार्त्यव॰ and मार्न्यवा'. 1 ymake out मा॒र्व्या from his rritation. K माय B C - गरीबो. DV मान्य. र्न्यवा॑. Wº with A BR. P मायंत्र: W with P J Cr. ABDKKRSV De Cs. PP J Cramefta 1. DSV De. P PJ Cr qeft 1. • PC चैन्यः | We with PJ. ● Buu. मा- ८ DC-Rom. हर्नि. 4 So ६BBKKR पृथि. We wiib A