पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७४ अथर्वसंहितायाम् ते कृ॒षं च॑ स॒स्यं च॑ मनु॒ष्या॒ उप॑ जीवन्ति कृ॒ष्ट॑रा॑धिरुपजीवनीयो॑ भवति॒ य एवं वेद॑ ॥ १२ ॥ 1 ने । कृषिम् । च । स॒स्यम् । च । मनु॒प्याः । उप॑ । जीव॒न्ति॒ । कृ॒ष्टऽरा॑धिः । उप॒ऽजीव॒नय॑ः ॥०॥१२॥ सोद॑काम॒त् सा स॑प्तऋ॒षीनच्छत तां स॑प्तॠषय॒ उपा॑ह्वयन्त॒ ब्रह्म॑- ण्व॒त्येहीति॑ ॥ १३ ॥ cसा । स॒प्तऽऋषीन् । आ । अगच्छत् । ताम् । सप्तऋ॒पय॑ः । उप॑ । अ॒ह्वय॒न्त । ब्रह्म॑ण॒ऽवति । आ । इहि १०॥ १३ ॥ तस्य॒ाः सोम॒ो राजा॑ व॒त्स आच्छन्दः पात्र॑म् ॥ १४ ॥ तस्या॑ः । सोम॑ः । राजा॑ । वत्सः । आसीत् । छन्दः । पात्र॑म् ॥ १४ ॥ तां बृह॒स्पति॑राङ्गिर॒सोधोक् तां ब्रह्म॑ च॒ तप॑श्चाधोक् ॥ १५ ॥ न॑म । बृह॒स्पति॑ । आ॒ङ्गि॑र॒सः । अधोक् । ताम् । ब्रह्म॑ च॒ । तप॑ः । च॒ । अधक् ॥ १५ ॥ तद् ब्रह्म॑ च॒ तप॑श्च सप्तऋ॒षय॒ उप॑ जीवन्ति ब्रह्मवर्च॒स्यु॑पिजीवनीयो॑ भवति॒ य एवं वेद॑ ॥ १६ ॥ (२८) तन् । ब्रह्म॑ । च॒ । तप॑ः । च॒ । स॒प्त॒ऽऋ॒षय॑ः । उप॑ । जीवन्ति । ब्रह्मवर्चसी । उपऽजी- बनीयः 10 ॥ १६ ॥ (२४) इति पञ्चमेनुवाके पञ्चमं सुतम् ॥ सोद॑क्रामत् सा दे॒वानाग॑च्छत् तां दे॒वा उपा॑ह्वय॒न्तोर्ज एहीति॑ ॥ १ ॥ ॰सा । दे॒वान् । आ । अगच्छत् । ताम् । दे॒वाः । उप॑ । अ॒ह्वयन्त॒ । ऊजें । आ । इ॒ह ॥७॥ १ ॥ तस्य॒ इन्द्रो॑ व॒त्स आञ्चम॒सः पात्र॑म् ॥ २ ॥ तस्या॑ः । इन्द्र॑ः । व॒त्सः । आसीत् | च॒म॒सः | पात्र॑म् ॥ २ ॥ ता॑ दे॒वः स॑वि॒ताध॒ोक् तामू॒र्या॑मे॒वाधक् ॥ ३ ॥ ताम् । दे॒वः । सवि॒ता । अधक् । ताम् । ऊर्जाम् । एव । अधोक् ॥ ३ ॥ १ K कृष्टि°• २ 1S ABDKKR VD.C. B आसी. PPJ C" आसीत् ।. - AB B C - "वर्चस्युप. We with DKKR VDC. SABÈDKKRSVD C. PPJC आसीत् । KK स॑वि॒ता. ५ A